सीमां लङ्घ्य भविष्यं आलिंगयन् : अन्तर्राष्ट्रीयकरणस्य मार्गः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाधाः भङ्ग्य सहकार्यं आरभत

अन्तर्राष्ट्रीयकरणाय प्रथमं भौगोलिकबाधानां भङ्गः, मुक्तचित्तस्य स्थापना, पारसांस्कृतिकसञ्चारसहकार्यतन्त्रस्य स्थापना च आवश्यकी भवति । केवलं पारराष्ट्रीयवातावरणे एव उद्यमाः स्वस्य लाभाय पूर्णं क्रीडां दातुं शक्नुवन्ति तथा च यथार्थं अन्तर्राष्ट्रीयविपण्यप्रतिस्पर्धां प्राप्तुं शक्नुवन्ति।

अन्तर्राष्ट्रीयकरणद्वारा उद्यमानाम् परिवर्तनं अन्तर्राष्ट्रीयप्रतिस्पर्धात्मकवातावरणेन सह गहनं एकीकरणं भवति । यथा, निजीइक्विटी, उद्यमपुञ्जनिधिः इत्यादयः पूंजीबाजारसंसाधनाः परस्परं पूरकाः भवन्ति, प्रौद्योगिकीनवाचारेन सह मिलित्वा विकासं कुर्वन्ति च । तथ्याङ्कानि दर्शयन्ति यत् एतावता मम देशस्य निजी-इक्विटी-उद्यम-पूञ्जी-निधिभिः २,००,०००-तमेभ्यः अधिकेषु कम्पनीषु निवेशः कृतः, रणनीतिक-उदयमान-उद्योगेषु निवेशस्य अनुपातः च ७०% अधिकः अस्ति अस्य अपि अर्थः अस्ति यत् नूतन-उत्पादकतायां मूलतत्त्वरूपेण प्रौद्योगिकी-नवीनीकरणस्य पूंजी-बाजार-संसाधनैः सह स्वाभाविकः सम्बन्धः अस्ति ।

प्रौद्योगिकी सहकार्यं सशक्तं करोति, प्रवर्धयति च

“नवीनउत्पादकतायां स्वर्णवृषभयात्रा” अन्तर्राष्ट्रीयकरणप्रक्रियायां महत्त्वपूर्णं मापम् अस्ति । चाइना सिक्योरिटीज जर्नल् तथा बीजिंग फंड टाउन इत्यनेन संयुक्तरूपेण प्रारम्भः भविष्यति यत् एतत् उद्यमपुञ्जसंस्थाः, प्रतिभूतिसंस्थाः, निवेशबैङ्काः, शोधसंस्थाः, सूचीबद्धकम्पनयः इत्यादीन् प्रमुखनवाचारोच्चभूमिषु विज्ञानं च प्रवेशं कर्तुं प्रेरयिष्यति तथा उद्यमिनः , निवेशकाः, वित्तीयसंस्थाः, औद्योगिकपार्काः, तृतीयपक्षव्यावसायिकसंस्थाभ्यः उच्चगुणवत्तायुक्तवित्तपोषणं च प्रवर्तयितुं देशे सर्वत्र प्रौद्योगिकीपार्काः।

क्लाउड्·बीजिंग फण्ड् टाउन निवेशवित्तपोषणमञ्चः अपि अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां महत्त्वपूर्णः उपायः अस्ति । मञ्चः ऑनलाइन-अफलाइन-आपूर्ति-माङ्ग-डॉकिंग्-सहकार्य-आदान-प्रदानयोः माध्यमेन निवेश-वित्त-चैनेल्-अवरुद्ध्य प्रभावी-मार्गान् अन्वेषयिष्यति, उद्यमिनः, निवेशकानां, वित्तीय-संस्थानां, औद्योगिक-उद्यानानां, तृतीय-पक्ष-व्यावसायिक-संस्थानां च उच्च-गुणवत्ता-एकीकरणं प्रवर्धयिष्यति, तथा च प्रवर्धयिष्यति | नवीनताशृङ्खलाः उद्योगाः च श्रृङ्खला, पूंजीशृङ्खला, प्रतिभाशृङ्खला च गहनतया एकीकृताः सन्ति।

आव्हानानि अवसराः च

अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां कम्पनीभिः सफलतां प्राप्तुं विविधानि आव्हानानि पारयितुं आवश्यकता वर्तते । यथा, पार-सांस्कृतिकसञ्चार-सहकार-तन्त्राणां स्थापनायै बाधां दूरीकर्तुं, कार्मिक-आदान-प्रदानस्य, सांस्कृतिक-अवगमनस्य च दृष्ट्या मेलनं प्राप्तुं आवश्यकम् अस्ति 또한, विपण्यप्रतिस्पर्धावातावरणे परिवर्तनस्य कृते उद्यमानाम् आवश्यकता भवति यत् ते निरन्तरं नूतनं ज्ञानं कौशलं च शिक्षन्ते, नूतनबाजारनियमानाम् आवश्यकतानां च अनुकूलतां प्राप्नुवन्ति, निरन्तरं च स्वयमेव समायोजनं नवीनतां च कुर्वन्ति।

तथापि अन्तर्राष्ट्रीयकरणेन अवसराः अपि आनयन्ति । विज्ञानस्य प्रौद्योगिक्याः च विकासेन वैश्विक-आर्थिक-एकीकरणस्य प्रक्रियायाः च सह अन्तर्राष्ट्रीयीकरणं उद्यमानाम् अधिकान् अवसरान् आनयिष्यति, तेषां प्रतिस्पर्धां वर्धयिष्यति, अधिकं विकासस्थानं लाभं च प्राप्स्यति |.

अन्तर्राष्ट्रीयकरणस्य महत्त्वं न केवलं व्यावसायिकव्याप्तेः विस्तारः, अपितु महत्त्वपूर्णं तु भौगोलिकबाधां भङ्गयितुं, भविष्यं आलिंगयितुं, अन्ततः अन्तर्राष्ट्रीयविपण्यप्रतिस्पर्धां प्राप्तुं च अस्ति