अर्थव्यवस्थायाः लयः : महङ्गानि आरभ्य संरचनात्मकपरिवर्तनपर्यन्तं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तथापि एषा गतिः एकरसः नास्ति । अन्तर्राष्ट्रीयवित्तीयविपण्यं महङ्गानि दबावस्य, तरलतापरिवर्तनस्य च विषये निरन्तरं ध्यानं ददाति, सुरक्षित-आश्रय-सम्पत्त्याः रूपेण सुवर्णस्य मूल्ये अपि निकटतया ध्यानं प्राप्तम् अस्ति ईसीबी इत्यस्य क्रिया निःसंदेहं प्रमुखः नोड् अस्ति। व्याजदरेषु कटौतीयाः तस्य त्वरितगतिः वैश्विक-अर्थव्यवस्थां कथं प्रभावितं करिष्यति ?
विगतवर्षे महङ्गानि निरन्तरं वर्धन्ते, विशेषतः सेवामूल्यानां वृद्धिः अधिका एव अस्ति । एतेन विकसितदेशाः नूतनानां आव्हानानां सामनां कुर्वन्ति, महङ्गानि, आर्थिक-उतार-चढावः च निबद्धुं अधिकप्रभाविणः उपायाः अन्वेष्टुं आवश्यकता च भवन्ति । केचन विश्लेषकाः मन्यन्ते यत् अमेरिकी-केन्द्रीय-बैङ्कस्य व्याज-दर-नीतिः, तस्य सुवर्ण-निवेशः च वैश्विक-आर्थिक-विकासस्य दिशां प्रभावितं कर्तुं शक्नोति ।
सुवर्णविपण्ये अन्तर्राष्ट्रीयमुद्राकोषस्य (imf) विदेशीयविनिमयसञ्चयेषु सुवर्णस्य भागः यूरोतः अधिकं भवति, यत् सुरक्षितसम्पत्त्याः रूपेण सुवर्णस्य विशालं मूल्यं प्रतिबिम्बयति परन्तु यूरोपीय-केन्द्रीयबैङ्केन अद्यतनव्याजदरे कटौतीभिः नूतनचिन्तनं प्रेरितम् अस्ति । केचन विश्लेषकाः मन्यन्ते यत् ईसीबी-संस्थायाः कार्याणि आर्थिकवृद्धेः वास्तविकस्रोतः न अपितु महङ्गानि दबावानां निवारणाय एव भवितुम् अर्हन्ति ।
तदतिरिक्तं, अन्तिमेषु वर्षेषु वैश्विकमहङ्गानि विषयाः अपि सेवामूल्यानां वृद्धिदरेण सह निकटतया सम्बद्धाः सन्ति, येन संरचनात्मकपरिवर्तनानि सम्भाव्यजोखिमानि च केन्द्रे आगतानि सन्ति भविष्ये कथं संतुलनबिन्दुः अन्वेष्टव्यः, महङ्गानि दबावेन सह कथं निवारणं कर्तव्यम् इति वैश्विक-आर्थिक-विकासाय महत्त्वपूर्णा दिशा भविष्यति ।