रजतचन्द्रप्रतिज्ञा : पेन्शनवित्तं वित्तीयउद्योगे सूर्योदय-उद्योगः भविष्यति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हुओ ज़ुएवेन् इत्यनेन यत् उक्तं तस्मात् वयं द्रष्टुं शक्नुमः यत् अन्तर्राष्ट्रीयकरणस्य मूलं राष्ट्रियसीमानां भङ्गः, वैश्विकसंसाधनानाम् एकीकरणं, संसाधनसाझेदारी मूल्यस्य अधिकतमीकरणं च साकारं कर्तुं च निहितम् अस्ति। पेन्शनवित्तक्षेत्रस्य विकासः अन्तर्राष्ट्रीयरणनीतिकविन्यासात् अविभाज्यः अस्ति । सर्वप्रथमं पेन्शनवित्तस्य विकासाय अन्तर्राष्ट्रीयकरणं महत्त्वपूर्णं साधनम् अस्ति । सीमापारसहकार्यस्य, विपण्यविस्तारस्य च माध्यमेन कम्पनयः समृद्धतराः संसाधनाः प्रौद्योगिकीश्च प्राप्तुं शक्नुवन्ति, जोखिमान् न्यूनीकर्तुं च शक्नुवन्ति । द्वितीयं, अन्तर्राष्ट्रीयकरणं पेन्शनवित्तीयविपण्यस्य उद्घाटनं प्रतिस्पर्धां च प्रवर्धयति । अन्तर्राष्ट्रीयप्रतियोगिता न केवलं पेन्शनवित्तीयसेवानां गुणवत्तायां कार्यक्षमतायां च सुधारं करोति, अपितु उद्योगस्य नवीनतां प्रवर्धयति, नूतनं विपण्यस्थानं च उद्घाटयति। अन्ते अन्तर्राष्ट्रीयकरणेन पेन्शनवित्तक्षेत्रे प्रौद्योगिकीनवाचारं विकासं च प्रवर्धयति ।
अन्तिमेषु वर्षेषु वैश्विकपेंशन-उद्योगः प्रफुल्लितः अस्ति । यथा यथा समाजस्य वृद्धत्वं तीव्रं भवति तथा तथा पेन्शनवित्तउद्योगः विस्फोटकवृद्धिं प्रारभते।
पेन्शनवित्तक्षेत्रस्य विकासस्य विषये अस्माभिः निम्नलिखितप्रश्नानां विषये चिन्तनीयम् अस्ति यत् अन्तर्राष्ट्रीयरणनीत्यां कथं उत्तमरीत्या समावेशः करणीयः? अन्तर्राष्ट्रीयकरणस्य लाभस्य उत्तमः लाभः कथं भवति ? अन्तर्राष्ट्रीयकरणस्य आव्हानानां कथं उत्तमरीत्या सामना कर्तुं शक्यते ?
पेन्शनवित्तं वित्तीयउद्योगे सूर्योदय-उद्योगः भविष्यति
हुओ ज़ुवेन् इत्यस्य भाषणात् आरभ्य वैश्विकपेंशनवित्तविपण्यस्य उल्लासपूर्णविकासपर्यन्तं वयं द्रष्टुं शक्नुमः यत् पेन्शनवित्तस्य भविष्यं अवसरैः, आव्हानैः च परिपूर्णम् अस्ति। एषा आशापूर्णा रजतचन्द्रनियुक्तिः अस्ति यत् अस्माभिः मिलित्वा वृद्धसमाजस्य राष्ट्रियविकासे च योगदानं दातुं आवश्यकम्।
भविष्यं दृष्ट्वा
अन्तर्राष्ट्रीयकरणं पेन्शनवित्तक्षेत्रस्य विकासे प्रमुखं चालककारकं भविष्यति, उद्योगनवाचारं व्यावसायिकप्रतिरूपनवाचारं च प्रवर्धयिष्यति। अस्माकं सक्रियरूपेण अन्तर्राष्ट्रीयकरणं आलिंगयितुं, नूतनानां सहकार्यप्रतिमानानाम्, विपण्यस्य अवसरानां च अन्वेषणं, अन्तर्राष्ट्रीयकरणस्य सामरिकलक्ष्यं च प्राप्तुं आवश्यकम्। तत्सह प्रतिभाप्रशिक्षणं सुदृढं कर्तुं, पेन्शनवित्तीयसेवानां गुणवत्तां कार्यक्षमतां च निरन्तरं सुधारयितुम्, पेन्शनवित्तीयविपण्यं वृद्धसमाजस्य कृते उत्तमसेवाः प्रदातुं शक्नोति इति सुनिश्चितं कर्तुं च आवश्यकम्।