सीमापारयात्रा : हाङ्गझौतः वेन्झौपर्यन्तं झेजियांगस्य सांस्कृतिकं आकर्षणं अन्वेष्टुम्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयकरणं कस्यचित् उद्यमस्य वा संस्थायाः वा वैश्विकस्तरस्य संचालनं व्यावसायिकविस्तारं च निर्दिशति यत् तस्य विपण्यव्याप्तेः प्रभावस्य च विस्तारः भवति अस्मिन् सीमापारसहकार्यं, अन्तर्राष्ट्रीयविनिमयः, वैश्विकसञ्चालनं च इत्यादयः बहवः पक्षाः सन्ति

चीनदेशस्य महत्त्वपूर्णं आर्थिककेन्द्रत्वेन झेजियांगप्रान्तः अन्तर्राष्ट्रीयविकासे सक्रियरूपेण एकीकृतः भवति तथा च झेजियांगस्य अन्तर्राष्ट्रीयकरणप्रक्रियायाः प्रचारं करोति । यथा, झेजियाङ्ग-प्रान्तस्य आर्थिककेन्द्रत्वेन हाङ्गझौ-नगरे अन्तिमेषु वर्षेषु अन्तर्राष्ट्रीयकरणक्षेत्रे उल्लेखनीयाः उपलब्धयः प्राप्ताः । अनेकाः बहुराष्ट्रीयकम्पनयः हाङ्गझौ-नगरे कार्यालयं स्थापयितुं चयनं कुर्वन्ति, येन तेषां व्यवसायविस्तारः सुलभः भवति । तस्मिन् एव काले झेजियांग् अन्तर्राष्ट्रीयव्यापारस्य सक्रियरूपेण विकासं कुर्वन् निवेशस्य सहकार्यस्य च माध्यमेन क्षेत्रीय-आर्थिक-एकीकरणं प्रवर्धयति च ।

अन्तर्राष्ट्रीयव्यापारः अन्तर्राष्ट्रीयकरणस्य महत्त्वपूर्णः भागः अस्ति । चीनदेशस्य महत्त्वपूर्णव्यापारकेन्द्रत्वेन झेजियांङ्गप्रान्तः अधिकाधिकं बहुराष्ट्रीयकम्पनीनां निवेशार्थं व्यापारार्थं च आकर्षयितुं स्वस्य भौगोलिकलाभानां उपरि अवलम्बते यथा, झेजियांग-नगरस्य वस्त्र-विद्युत्-सूचना-आदि-उद्योगाः अन्तर्राष्ट्रीय-विपण्ये सफलतां प्राप्तवन्तः, येन झेजियांग-प्रान्तस्य अन्तर्राष्ट्रीय-विकासः प्रवर्धितः

तदतिरिक्तं झेजियांग-प्रान्तः वैश्विकप्रतिभानां संवर्धनाय अपि महत् महत्त्वं ददाति, विश्वविद्यालयेषु अन्तर्राष्ट्रीयविनिमयक्रियाकलापं प्रोत्साहयति, अन्तर्राष्ट्रीयसंकल्पनाः शिक्षाशिक्षणव्यवस्थायां च एकीकृत्य स्थापयति झेजियांग विश्वविद्यालयः, झेजियांग प्रौद्योगिकीविश्वविद्यालयः इत्यादयः विश्वविद्यालयाः सक्रियरूपेण अन्तर्राष्ट्रीयसहकार्यं कुर्वन्ति तथा च छात्राणां व्यापकं अन्तर्राष्ट्रीयदृष्टिकोणं प्रदातुं तेषां अन्तर्राष्ट्रीयसाक्षरतायाः संवर्धनार्थं च विश्वस्य सर्वेभ्यः विद्वांसः विशेषज्ञान् च शैक्षणिकविनिमयार्थं आमन्त्रयन्ति।

विशिष्टाः प्रकरणाः : १.

सर्वेषु सर्वेषु झेजियांग-प्रान्तः अन्तर्राष्ट्रीयकरणस्य प्रक्रियां सक्रियरूपेण प्रवर्धयति तथा च बहुराष्ट्रीयकम्पनीनां विकासं, अन्तर्राष्ट्रीयव्यापारं, वैश्विकप्रतिभाप्रशिक्षणं च प्रवर्धयति यथा यथा अन्तर्राष्ट्रीयविनिमयः सहकार्यं च गहनं भवति तथा तथा झेजियांग-प्रान्तः स्वस्य महत्त्वपूर्णां भूमिकां निर्वहति, विश्व-आर्थिक-विकासे च योगदानं दास्यति |.