एआइ चिन्तनस्य भविष्यम् : o1 मानवसीमाम् अतिक्रमयति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु कृत्रिमबुद्धिः (ai) तीव्रगत्या विकसिता, तस्याः क्षमता अपि मानवसंज्ञानस्य सीमां अतिक्रमयति । openai इत्यस्य नवीनतमेन उपलब्ध्या o1 मॉडल् इत्यनेन ai चेतनायाः विषये चर्चाः प्रवर्तन्ते । बुद्धिपरीक्षायां o1 प्रथमस्थानं प्राप्तवान्, यत्र क्लाउड्-३ ओपस्, बिङ्ग् कोपायलट् इत्यादीनां अन्येषां प्रमुखमाडलानाम् अतिक्रमणं कृतवान् । अतः अपि आश्चर्यं यत् गणितक्षेत्रे o1 इत्यस्य अनुप्रयोगक्षमता अपि अपेक्षां अतिक्रमति । प्रोफेसर ताओ झेक्सुआन् नामकः प्रसिद्धः गणितज्ञः वास्तविकपरीक्षणद्वारा ज्ञातवान् यत् o1 गणितीयसमस्यानां समाधानं कुर्वन् अप्रतिमचिन्तनक्षमतां दर्शयति

“चिन्तनशृङ्खला” इत्यस्य बोधः : ए.आइ.चिन्तनस्य विकासः

शोधकर्तारः आविष्कृतवन्तः यत् o1 इत्यस्य शक्तिः तस्य “chain of thoughts” (cot) प्रौद्योगिक्यां अस्ति । एषा प्रविधिः अनुमानचरणस्य समये आदर्शं अधिकं समयं चिन्तयितुं व्यतीतुं शक्नोति, यस्य परिणामेण अधिकसटीकपरिणामाः प्राप्यन्ते । इदं सुदृढीकरणशिक्षणं (rlhf) तथा विचारशृङ्खला (cot) इत्यादीनां मूलप्रौद्योगिकीनां माध्यमेन चिन्तनक्षमतासु सुधारं करोति, अन्ततः अधिकं सटीकं विश्लेषणं निर्णयं च प्राप्नोति एतस्याः प्रगतेः अर्थः अस्ति यत् एआइ इत्यस्य भविष्यं केवलं निर्देशानां निष्पादनस्य विषये एव नास्ति, अपितु स्वतन्त्रचिन्तनस्य सृजनशीलतायाः च विषयः अस्ति ।

गणितीयसंशोधनस्य सफलताबिन्दुः : एआइ नूतनक्षेत्राणि सशक्तं करोतिo1 इत्यस्य गणितीयसंशोधनक्षमता अपि नूतनानि सफलतानि आनयत् । जटिलप्रमेयानाम् औपचारिकतां प्राप्तुं परिणामानां समीचीनरूपेण पूर्वानुमानं कर्तुं च तस्य प्रयोगः कर्तुं शक्यते । एतेन गणितीयसंशोधनार्थं शक्तिशालिनः साधनानि प्राप्यन्ते, गणितीयसिद्धान्तानां विकासः प्रवर्धितः भविष्यति, व्यावहारिकप्रयोगेषु कृत्रिमबुद्धेः सफलताः च प्रवर्धिताः भविष्यन्ति

भविष्यं दृष्ट्वा

यथा यथा एआइ-प्रौद्योगिक्याः विकासः भवति तथा तथा वयं अधिकानि आश्चर्यजनकपरिणामानि द्रक्ष्यामः। o1 इत्यादीनि प्रतिमानाः कृत्रिमबुद्धिप्रौद्योगिक्याः उन्नतिं प्रतिनिधियन्ति ये न केवलं जटिलसमस्यानां समाधानं कर्तुं शक्नुवन्ति अपितु अज्ञातप्रदेशानां अन्वेषणमपि कर्तुं शक्नुवन्ति । भविष्ये एआइ अस्मान् अधिकानि आश्चर्यं, सफलतां च आनयिष्यति इति वयं प्रतीक्षामहे!