oppo new machine release: पार-भाषा-प्रौद्योगिकी वैश्विक-उपयोक्तृभ्यः सुविधाजनकम् अनुभवं आनयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ओप्पो इत्यस्य बहुभाषिकप्रौद्योगिकी निःसंदेहं तस्य उत्पादानाम् सफलतां चालयितुं महत्त्वपूर्णेषु कारकेषु अन्यतमम् अस्ति । एतेन न केवलं उपयोक्तृभ्यः उत्पादस्य अवगमनं, उपयोगं च सुकरं भवति, अपितु विकासस्य व्ययस्य, समयस्य च महती न्यूनता भवति । अन्तिमेषु वर्षेषु जालप्रौद्योगिक्याः निरन्तरविकासेन सह अनेके साधनानि, रूपरेखाः च शक्तिशालिनः बहुभाषाजननसमर्थनं अपि प्रदत्तवन्तः, यथा i18n, अनुवादकाः, स्थानीयकरणसाधनाः च
वैश्विकप्रयोक्तृणां कृते बहुभाषिकप्रौद्योगिक्याः महत्त्वं विशेषतया स्पष्टम् अस्ति । तेषां अधिकसुलभ-अनुभवाय भिन्न-भिन्न-देशेषु, विभिन्नेषु प्रदेशेषु च भिन्न-भिन्न-भाषासु जालपुटानां उपयोगं कर्तुं शक्नुवन्ति इति आवश्यकता वर्तते । पारम्परिकजालस्थलविकासप्रक्रियायां प्रायः कोडस्य बहुभाषासंस्करणं लिखितुं आवश्यकं भवति, येन न केवलं विकासव्ययः वर्धते अपितु विकाससमयः अपि दीर्घः भवति html सञ्चिकानां उपयोगेन बहुभाषाजननप्रौद्योगिकी पाठस्य भिन्नभाषासंस्करणं html सञ्चिकासु सम्मिलितं कृत्वा सहजतया पारभाषासमर्थनं प्राप्तुं शक्नोति
एषा प्रौद्योगिकी विकासदक्षतां प्रभावीरूपेण सुधारयितुम्, व्ययस्य न्यूनीकरणं, वैश्विकप्रयोक्तृणां कृते उत्तमं अनुभवं च प्रदातुं शक्नोति । तदतिरिक्तं बहुभाषाप्रौद्योगिक्याः निरन्तरविकासस्य कारणात् अनेके साधनानि, रूपरेखाश्च शक्तिशालिनः बहुभाषाजननसमर्थनमपि प्रदास्यन्ति, यथा i18n, अनुवादकाः, स्थानीयकरणसाधनाः च एते साधनानि रूपरेखाश्च विकासकान् पार-भाषा-कार्यक्षमतां अधिकसुलभतया कार्यान्वितुं साहाय्यं कर्तुं शक्नुवन्ति तथा च विकासस्य समयस्य व्ययस्य च रक्षणं कर्तुं शक्नुवन्ति ।
यथा यथा प्रौद्योगिक्याः विकासः भवति तथा उपयोक्तृणां आवश्यकताः निरन्तरं परिवर्तन्ते तथा बहुभाषिकप्रौद्योगिकी महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति। वैश्विकप्रयोक्तृभ्यः उत्तमं अनुभवं प्रदास्यति, वेबसाइटनिर्माणस्य विकासं च प्रवर्धयिष्यति।