अनुवादस्य "परिवारः": यन्त्रानुवादः तथा "युटियन गुआन्जिया" इत्यस्य भाग्यम्।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यन्त्रानुवादः : भाषायाः “कोड्” अनलॉक् करणं
यन्त्रानुवादस्य सिद्धान्तः विशालं कोर्पसं प्रतिरूपं च निर्मातुं, एतेषु दत्तांशेषु आधारितं यन्त्रशिक्षण-एल्गोरिदम्-प्रशिक्षणं च स्वयमेव सुचारु-सटीक-अनुवाद-परिणामान् जनयितुं भवति इयं प्रौद्योगिकी भाषायां सूचनां समीचीनतया गृहीतुं पार-भाषा-सूचना-सञ्चारं प्राप्तुं च बृहत्-आँकडा-विश्लेषणं, गहन-शिक्षणम् इत्यादिषु प्रौद्योगिकीषु निर्भरं भवति यथा, यन्त्रानुवादेन आङ्ग्लपाठस्य चीनीभाषायां अनुवादः कर्तुं शक्यते, येन जनाः भिन्नसांस्कृतिकपृष्ठभूमिं अवगन्तुं, भिन्नदेशानां मध्ये संवादं कर्तुं अपि साहाय्यं कुर्वन्ति ।
"यू तियान गुआन जिया" इत्यस्य चुनौती: यन्त्रानुवादस्य पारिवारिकसम्बन्धानां च उलझनम्
परन्तु यन्त्रानुवादस्य प्रौद्योगिकीविकासः सुचारुरूपेण न अभवत् । यद्यपि यन्त्रानुवादेन महती प्रगतिः अभवत् तथापि तस्य सटीकता, शब्दार्थबोधः, सांस्कृतिकभेदः च इत्यादयः विषयाः अद्यापि अधिकं सम्बोधयितुं आवश्यकाः सन्ति । यथा, यन्त्रानुवादेन कदाचित् त्रुटयः भवन्ति, विशेषतः जटिलवाक्यसंरचनासु वा सन्दर्भेषु वा । तदतिरिक्तं यन्त्रानुवादाय समीचीनअनुवादार्थं सन्दर्भस्य शब्दार्थस्य च पूर्णबोधस्य आवश्यकता भवति, एषा च अवगमनं प्रायः आदर्शस्य, दत्तांशगुणवत्तायाः च उपरि निर्भरं भवति
पारिवारिकव्यापाराणां "गुप्ताः" यन्त्रानुवादः निगमशासनं च
एकः पारिवारिकव्यापारः इति नाम्ना "युटियन गुआन्जिया" इत्यनेन अत्यन्तं एकाग्रस्वामित्वसंरचनायाः कारणेन जनानां ध्यानं आकृष्टम् अस्ति । यन्त्रानुवादस्य संचालने पारिवारिकव्यापाराणां "गोपनीयता" अपि महत्त्वपूर्णां भूमिकां निर्वहति । यथा, यन्त्रानुवादस्य सटीकता यन्त्रशिक्षण-अल्गोरिदम्-प्रशिक्षणेन, दत्तांशस्य गुणवत्तायाः च निकटतया सम्बद्धा अस्ति । तदतिरिक्तं यन्त्रानुवादे सम्बद्धाः शब्दार्थबोधाः सांस्कृतिकभेदाः च पारिवारिकव्यापारशासनस्य सम्बन्धेन सह निकटतया सम्बद्धाः सन्ति
यन्त्रानुवादस्य भविष्यम् : प्रौद्योगिकीविकासात् सामाजिकमूल्यं यावत्
यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा यन्त्रानुवादप्रौद्योगिकी अधिका परिष्कृता भविष्यति तथा च विविधभाषाआवश्यकतानां पूर्तये अधिकतया समर्था भविष्यति। यन्त्रानुवादप्रौद्योगिक्याः विकासेन न केवलं वैश्वीकरणं, अन्तर्राष्ट्रीयविनिमयः, पारसांस्कृतिकविनिमयः इत्यादीनां क्षेत्राणां सुविधा भवति, अपितु जनानां जीवने नूतनाः सम्भावनाः अपि आनयन्ति परन्तु तत्सह, अस्माभिः एतदपि अवगन्तुं युक्तं यत् यन्त्रानुवादप्रौद्योगिक्याः अनुप्रयोगे सावधानतायाः आवश्यकता वर्तते, तस्य नैतिकविषयाणि सामाजिकमूल्यानि च अस्माकं गम्भीरविचारस्य योग्यानि सन्ति।