भाषासु सेतुः : ब्रिक्स् मीडिया शिखरसम्मेलने यन्त्रानुवादः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यन्त्रानुवादे कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगेन पाठस्य अथवा वाक्नुवादस्य प्राप्त्यर्थं एल्गोरिदम्द्वारा प्राकृतिकभाषाप्रतिमानानाम् विश्लेषणं शिक्षणं च भवति । इदं स्रोतभाषाग्रन्थानां विश्लेषणार्थं विशालदत्तांशसमूहानां जटिल-एल्गोरिदम्-इत्यस्य च उपरि निर्भरं भवति तथा च पार-भाषा-अनुवादं सम्पूर्णं कर्तुं तदनुरूपं लक्ष्यभाषा-ग्रन्थान् जनयति प्रौद्योगिक्याः उन्नत्या सह यन्त्रानुवादप्रौद्योगिक्याः निरन्तरं अनुकूलनं विकसितं च भवति, तस्याः सटीकतायां प्रवाहतायां च निरन्तरं सुधारः भवति, येन वैश्विकसञ्चारस्य नूतनाः सम्भावनाः प्राप्यन्ते
ब्रिक्स् मीडिया शिखरसम्मेलनस्य समये यन्त्रानुवादप्रौद्योगिक्याः प्रत्येकस्मिन् पक्षे महत्त्वपूर्णा भूमिका आसीत् । उद्घाटनभाषणात् आरभ्य भाषणं, अन्तरक्रियाशीलं आदानप्रदानं च यावत्, यन्त्रानुवादप्रौद्योगिकी भिन्नानां भाषाणां संयोजनस्य सेतुः अभवत्, येन विश्वस्य सर्वेभ्यः मीडियाप्रतिनिधिभ्यः अधिकसुलभतया संवादं कर्तुं सूचनां च साझां कर्तुं शक्यते यथा, स्थले अनुवादसाधनं भिन्नभाषासु सामग्रीं वास्तविकसमये अन्यभाषायां शीघ्रं अनुवादयितुं शक्नोति, येन शिखरसम्मेलनस्य कृते सुचारुतरं संचारवातावरणं प्राप्यते तस्मिन् एव काले यन्त्रानुवादप्रौद्योगिक्याः प्रयोगेन ब्रिक्सदेशेषु मीडियासहकार्यस्य विकासः अपि प्रवर्धितः अस्ति तथा च बहुध्रुवीयविश्वस्य स्थिरविकासाय नूतनाः पद्धतयः उपायाः च प्रदत्ताः
यद्यपि यन्त्रानुवादप्रौद्योगिक्याः महती प्रगतिः अभवत् तथापि अद्यापि काश्चन सीमाः सन्ति । यथा, जटिलव्याकरणसंरचनानां, शब्दार्थअस्पष्टतां च नियन्त्रयितुं, सांस्कृतिकपृष्ठभूमिं भावनात्मकसूक्ष्मतां च गृहीतुं कठिनं भवति अतः भविष्ये भाषासञ्चारस्य प्रगतिविकासं च संयुक्तरूपेण प्रवर्धयितुं यन्त्रानुवादस्य निरन्तरं सुधारं कृत्वा मानवीयअनुवादकार्यैः सह संयोजयितुं आवश्यकता वर्तते।
ब्रिक्स् मीडिया शिखरसम्मेलनं अन्तर्राष्ट्रीयमञ्चे यन्त्रानुवादप्रौद्योगिक्याः महत्त्वपूर्णं प्रकटीकरणम् अस्ति । अस्य शिखरसम्मेलनस्य माध्यमेन विभिन्नदेशेभ्यः मीडियाप्रतिनिधिभ्यः नवीनतमयन्त्रानुवादप्रौद्योगिक्याः ज्ञातुं अन्वेषणस्य च अवसरः प्राप्यते तत्सहकालं यन्त्रानुवादप्रौद्योगिक्याः भविष्यस्य विकासस्य दिशां महत्त्वं च अधिकं प्रकाशयति।