विश्वं आलिंग्य सीमां लङ्घयन् : अन्तर्राष्ट्रीयीकरणं भविष्यं चालयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमां पारं कृत्वा अनन्तसंभावनानां अन्वेषणं कुर्वन्तु: प्रत्येकं उद्यमः अन्तर्राष्ट्रीयविपण्ये स्वकीयं स्थानं अन्विष्य स्वस्य लाभाय पूर्णं क्रीडां दातुं उत्सुकः अस्ति । परन्तु अन्तर्राष्ट्रीयकरणं केवलं सरलं विस्तारं न भवति, अपितु सांस्कृतिकविनिमयानाम्, पारस्परिकसम्बन्धानां च अन्वेषणयात्रा इव अधिकं भवति । अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां कम्पनीभिः भिन्नसांस्कृतिकपृष्ठभूमिषु विपण्यमागधाः ज्ञातुं अवगन्तुं च आवश्यकं भवति, भिन्नवातावरणानां आवश्यकतानां च अनुसारं समायोजनं अनुकूलनं च करणीयम्, अन्ततः लक्ष्यविपण्यस्य अनुरूपं अधिकं उत्पादं सेवां च निर्मातव्यम्
विविधता, विजय-विजय-स्थितिः निर्माय : १. अन्तर्राष्ट्रीयकरणं न केवलं व्यापारविस्तारस्य आवश्यकं साधनं, अपितु सांस्कृतिकविनिमयस्य, पारस्परिकसम्बन्धस्य च सेतुः अपि अस्ति । एतत् विभिन्नदेशानां मध्ये सांस्कृतिकसमायोजनं प्रवर्धयितुं शक्नोति तथा च विश्वशान्तिं सामञ्जस्यपूर्णं विकासं च प्रवर्धयितुं शक्नोति ।
सीमां पृच्छन्तु, सीमां लङ्घयन्तु, जगत् आलिंगयन्तु च: विश्वस्य प्रमुखस्य स्मार्टविद्युत्वाहनस्य ब्राण्डस्य निर्माणार्थं प्रतिबद्धा कम्पनीरूपेण वेन्जी अन्तर्राष्ट्रीयकरणं स्वस्य मूलरूपेण गृह्णाति, वैश्विकविपण्यस्य सक्रियरूपेण अन्वेषणं करोति, उपयोक्तृभ्यः अधिकानि उच्चस्तरीयाः, बुद्धिमान् उत्पादाः समाधानं च प्रदाति अस्मिन् वर्षे सितम्बरमासे वेन्जी एम ९ इत्यनेन षट् प्रमुखाः बुद्धिमान् उन्नयनाः आरब्धाः: "बुद्धिमान् प्रकाशः, बुद्धिमान् स्थानं, बुद्धिमान् वाहनचालननियन्त्रणं, सक्रियसुरक्षा, बुद्धिमान् सहायतायुक्तं वाहनचालनं, बुद्धिमान् पार्किङ्गसहायता च", पञ्च-आसनयुक्तं मॉडलं प्रारब्धवान्, अपि च एकं प्रक्षेपणं निरन्तरं कृतवान् नवीनतासेवानां संख्या, उपयोक्तृभ्यः अधिकविकल्पान् आनयति। वेन्जी इत्यस्य अन्तर्राष्ट्रीयकरणरणनीतिः न केवलं उत्पादसंशोधनविकासयोः विपण्यप्रवर्धनयोः च दृढनिश्चयं प्रतिबिम्बयति, अपितु महत्त्वपूर्णं यत् अन्तर्राष्ट्रीयकरणेन आनयितानां अवसरानां चुनौतीनां च विषये तीक्ष्णचिन्तनं भवति, स्वस्य विकासस्य प्रवर्धनार्थं च तान् महत्त्वपूर्णचालकशक्तयः परिणमयति।
भविष्यस्य दृष्टिकोणः : १. वेन्जी "उपयोक्तृकेन्द्रित" अवधारणायाः अनुसरणं निरन्तरं करिष्यति, वैश्विकविपण्यस्य विस्तारं निरन्तरं करिष्यति, उपयोक्तृभ्यः अधिकसुलभं बुद्धिमान् च यात्रानुभवं प्रदातुं प्रौद्योगिकीनां उत्पादानाञ्च निरन्तरं नवीनतां कर्तुं प्रयतते। भविष्ये वेन्जी अधिकानि अन्तर्राष्ट्रीयप्रतिमानानाम् अन्वेषणं करिष्यति तथा च एकत्र उत्तमभविष्यस्य निर्माणार्थं भागिनैः सह सक्रियरूपेण सहकार्यं करिष्यति।