ए-शेयरस्य स्वर्णयुगम् : निवेशस्य चक्रव्यूहः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२००५ तमस्य वर्षस्य सितम्बरमासात् वर्तमानपर्यन्तं ए-शेयर-विपण्ये २० वर्षाणि यावत् द्रुतगत्या विकासः अभवत्, सूचीकृतानां कम्पनीनां संख्यायां तीव्रगत्या वृद्धिः अभवत्, सञ्चित-लाभांशः ५.८ खरब-युआन्-अधिकः अभवत्, विपण्यमूल्ये अपि पृथिवी-कम्पनं परिवर्तनं जातम् अस्य पृष्ठतः निवेशकानां दीर्घकालीनविश्वासः, ए-शेयर-विपण्यस्य अपेक्षाः च सन्ति । परन्तु यथा यथा महङ्गानि आर्थिकवातावरणं च परिवर्तन्ते तथा तथा ए-शेयर-विपण्यस्य नूतनपरीक्षाणां सामना कर्तुं आरब्धम् अस्ति ।
निवेशकस्य दृष्ट्या ए-शेयर-विपण्यं चक्रव्यूहवत् भवति, अवसरैः, आव्हानैः च परिपूर्णम् । विगत २० वर्षेषु ए-शेयर-विपण्ये निरन्तरवृद्धेः सुवर्णयुगं अनुभवितम्, परन्तु नीतिहस्तक्षेपः, विपण्यस्य उतार-चढावः इत्यादयः कारकाः अपि तस्य सह अभवन् निवेशकानां एतेषु परिवर्तनेषु स्वकीयां स्थानं ज्ञात्वा सम्यक् निर्णयः करणीयः।
यथा, वृषभ-ऋक्ष-चक्रं नीति-वातावरणे च उतार-चढावः सर्वेषां निवेशकानां निर्णयेषु प्रभावः भविष्यति । केचन निवेशकाः जोखिमान् परिहरितुं स्थिरप्रतिफलयुक्तानि निवेशानि अन्वेष्टुं शक्नुवन्ति । अन्ये निवेशकाः सक्रियरूपेण नूतनानां विपण्यावसरानाम् अन्वेषणं करिष्यन्ति, विपण्यां परिवर्तनं च जब्धिष्यन्ति। परन्तु सर्वथा सफलनिवेशस्य कृते तर्कसंगतविश्लेषणं, सावधानकार्यं, स्वस्य परिस्थित्याधारितं सम्यक् विकल्पं च आवश्यकम् ।
जटिलनिवेशवातावरणस्य अभावेऽपि ए-शेयर-विपण्यं आकर्षकं वर्तते । विगत २० वर्षेषु ए-शेयर-विपण्ये ५.८ खरब-युआन्-अधिकं सञ्चित-लाभांशं दत्तम्, तस्य विपण्य-मूल्ये अपि पृथिवी-कम्पन-परिवर्तनं जातम् एतेन ए-शेयर-विपण्ये अद्यापि महती सम्भावना वर्तते इति ज्ञायते । परन्तु भविष्ये निवेशकानां ए-शेयर-विपण्ये जोखिमानां अवसरानां च गहनविश्लेषणं कृत्वा तदनुरूपं सज्जतां कर्तुं आवश्यकता वर्तते।
निवेश चक्रव्यूह, उत्तराणां अन्वेषणं सुलभं नास्ति, साहसस्य, प्रज्ञायाः च आवश्यकता वर्तते। परन्तु कष्टानां सम्मुखे अपि अस्माभिः विपणस्य शक्तिः विश्वासः करणीयः, भविष्यस्य विकासस्य विषये आशावादी स्थातव्यम्।