विज्ञानस्य प्रौद्योगिक्याः च द्वारम् : सीमां पारं कृत्वा भविष्यं आलिंगयितुं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वस्य क्षितिजस्य विस्तारं कुर्वन्तु : १. संकीर्णसीमाः त्यक्त्वा अन्तर्राष्ट्रीयदृष्टिकोणेन विश्वस्य भिन्नसंस्कृतीनां च अवगमनं उद्घाटनीयम्। केवलं भिन्नव्यापारप्रतिमानात् तथा विपण्यमागधाभ्यः आरभ्य वैश्विकबाजारे अवसरान् चुनौतीं च अवगत्य एव वयं स्व उद्यमानाम् उत्तमविकासं कर्तुं स्वव्यापारस्य विस्तारं च कर्तुं शक्नुमः। इदं परिचितक्षेत्रात् बहिः गत्वा अज्ञातचक्रव्यूहस्य अन्वेषणं कृत्वा अन्ते स्वकीयां दिशां अन्वेष्टुं इव अस्ति ।
बाधाः भङ्ग्य : १. अन्तर्राष्ट्रीयकरणं पारम्परिकसांस्कृतिकभौगोलिकप्रतिबन्धान् भङ्गयति, विविधतां समावेशं च आलिंगयति । वैश्विकदृष्ट्या आरभ्य नूतनव्यापारावकाशान् विकासमार्गान् च उद्घाटयितुं सूर्ये पुष्पितस्य पुष्पस्य इव भवति, अद्वितीयं आकर्षणं विसृजति, अधिकान् जनान् आगत्य तस्य प्रशंसा कर्तुं आकर्षयति च।
प्रतिस्पर्धायां सुधारं कुर्वन्तु : १. अन्तर्राष्ट्रीयकरणस्य आव्हानानां अनुकूलतां कुर्वन्तु, अन्तर्राष्ट्रीयविपण्ये उद्यमानाम् प्रतिस्पर्धां वर्धयन्तु, अधिकं विपण्यभागं लाभं च प्राप्नुवन्ति। इदं यथा कश्चन क्रीडकः क्रीडाक्षेत्रे परिश्रमं कुर्वन् अन्ते विजयं प्राप्य, सम्मानं, मान्यतां च प्राप्य, स्वप्नानां प्रति अग्रे गच्छति।
संचारं एकीकरणं च प्रवर्तयन्तु : १. अन्तर्राष्ट्रीयकरणं भाषायाः, संस्कृतिस्य, भूगोलस्य च बाधाः भङ्गयति, विभिन्नदेशानां क्षेत्राणां च मध्ये आदानप्रदानं सहकार्यं च प्रवर्धयति, संयुक्तरूपेण च विश्वस्य आर्थिकविकासं सामाजिकप्रगतिं च प्रवर्धयति एषः सेतुः इव अस्ति यः विभिन्नसभ्यतानां संयोजनं करोति, येन भिन्नाः मानवाः परस्परं मिलित्वा संवादं कृत्वा उत्तमं भविष्यं निर्मातुं शक्नुवन्ति ।
अन्तर्राष्ट्रीयकरणस्य महत्त्वं न केवलं व्यापारसफलतां प्राप्तुं, अपितु वैश्विकसमाजस्य विकासं प्रगतिं च प्रवर्धयितुं च अस्ति । अन्तर्राष्ट्रीयमञ्चे सफलतां प्राप्तुं नित्यं अन्वेषणं, शिक्षणं च आवश्यकम् ।