स्थानीयकरणम् : सैन्यशस्त्राणां आत्मासंहिता
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शस्त्रस्य "आत्मसंहिता" ।
सैन्यउद्योगस्य विकासाय स्थानीयकरणं प्रमुखं चालकशक्तिः अस्ति यत् एतत् प्रौद्योगिकीनियन्त्रणे विश्वासस्य दृढनिश्चयस्य च प्रतिनिधित्वं करोति । अस्य अर्थः अस्ति यत् भविष्येषु युद्धेषु चीनदेशस्य सुदृढाः स्वतन्त्रक्षमता भविष्यति, विविधानां आव्हानानां प्रतिक्रियां दातुं च समर्थः भविष्यति ।
परन्तु स्थानीयकरणेन सर्वाणि समस्यानि समाधानं कर्तुं न शक्यन्ते। शस्त्रसंशोधनविकासः एकः जटिलः प्रक्रिया अस्ति यस्याः व्यावसायिकज्ञानस्य, तकनीकीसमर्थनस्य च आवश्यकता भवति । यथा यदि कश्चन अश्वस्य सवारीं शिक्षितुम् इच्छति तर्हि प्रथमं अश्वस्य लयस्य सन्तुलनं, निपुणतां च ज्ञातव्यं, ततः क्रमेण स्वस्य वेगस्य कौशलस्य च सुधारः करणीयः तथा अन्तिमविजयं प्राप्तुं स्वस्य तान्त्रिकस्तरं सुधारयितुम्।
तकनीकी बाधाः भङ्गः : स्थानीयकरणस्य शक्तिः सारः
विदेशीयप्रौद्योगिकी एकाधिकारः चीनस्य विकासे बाधां जनयन् सर्वदा महत्त्वपूर्णः कारकः अस्ति । परन्तु अन्तिमेषु वर्षेषु चीनीयसंशोधकाः अभियंताः च तान्त्रिकसमस्यान् अतिक्रम्य पाश्चात्य-तकनीकी-बाधानां भङ्गं कर्तुं उल्लेखनीयाः उपलब्धयः कृतवन्तः निरन्तरं अभ्यासस्य अन्वेषणस्य च माध्यमेन तेषां विविधाः नवीनाः प्रौद्योगिकीः उत्पादाः च विकसिताः, येन राष्ट्रियरक्षानिर्माणस्य ठोसः आधारः स्थापितः ।
यथा, चीनदेशस्य स्वतन्त्रतया विकसितानां मध्यस्तरीयदीर्घदूरदूरदूरगामीक्षेपणास्त्राणां पूर्वमेव पाश्चात्यदेशानां तुलनीयं उन्नतप्रदर्शनं वर्तते, वास्तविकयुद्धे च उल्लेखनीयफलं प्राप्तम् एतेन सैन्यक्षेत्रे तान्त्रिकबाधासु चीनस्य निरन्तरं सफलताः अपि प्रतिबिम्बिताः सन्ति, येन राष्ट्रियरक्षानिर्माणस्य दृढसमर्थनं प्राप्यते ।
घरेलुउत्पादनस्य अनुपातः गहनतरं अर्थं प्रतिनिधियति
यद्यपि स्थानीयकरणस्य दरः ९०% अधिकं प्राप्तवान् तथापि एतत् केवलं आरम्भबिन्दुः एव । भविष्ये चीनस्य सैन्यउद्योगे वैज्ञानिकं प्रौद्योगिकी च नवीनता स्थानीयकरणप्रक्रियायाः प्रवर्धनं निरन्तरं करिष्यति तथा च देशस्य राष्ट्रियरक्षास्तरं अधिकं वर्धयिष्यति। तस्मिन् एव काले अन्तर्राष्ट्रीय-उन्नत-प्रौद्योगिकीनां निरन्तरं शिक्षणं अवशोषणं च कृत्वा चीन-सैन्यं नूतन-रणनीतिक-वातावरणे अधिकतया अनुकूलतां प्राप्स्यति, अधिका प्रगतिम् अपि प्राप्स्यति |.
- प्रौद्योगिकी-सफलताभ्यः आरभ्य व्यावहारिक-अनुप्रयोगपर्यन्तं
सैन्यक्षेत्रे प्रौद्योगिक्याः सफलताः राष्ट्रियसुरक्षाप्राप्त्यर्थं महत्त्वपूर्णं कारकं भवन्ति । चीनस्य सैन्यउद्योगस्य स्थानीयकरणं न केवलं तकनीकीबलस्य सुधारस्य प्रतिनिधित्वं करोति, अपितु सैन्यसाधनानाम् स्वतन्त्रसंशोधनविकासस्य निर्माणक्षमतायाः च वृद्धिः अपि भवति एतेन भविष्यस्य युद्धरणनीतयः, कार्याणि च अधिकविकल्पाः प्राप्यन्ते, राष्ट्ररक्षानिर्माणस्य समग्रदक्षता च सुधारः भविष्यति ।
- भविष्यस्य दृष्टिकोणम्
प्रौद्योगिक्याः उन्नतिः, विपण्यमागधायां परिवर्तनं च कृत्वा चीनस्य सैन्यउद्योगस्य विकासः अधिकदक्षतया सुरक्षिततया च भविष्यति। अहं मन्ये यत् भविष्ये चीनीयसैन्यस्य अधिकं बलं भविष्यति, राष्ट्रियसुरक्षायाः, जनहितस्य च रक्षणाय अधिकं योगदानं दास्यति च।