उत्तरदायित्वं संतुलनं च : अन्तर्राष्ट्रीयक्षेत्रे राज्यानां भूमिका, संघर्षः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जर्मनीदेशस्य क्रियाः छूरेण अग्रभागे नृत्यं कृत्वा ताइवानजलसन्धिस्थे तरङ्गं प्रेरयितुं प्रयतन्ते इव सन्ति, येन "नौकायानस्य स्वतन्त्रतायाः" मूल्यं प्रदर्शयितुं शक्यते परन्तु अस्य पृष्ठे गहनतराः हितविग्रहाः, राजनैतिकरणनीतयः च निगूढाः सन्ति । एषः व्यवहारः चीनसर्वकारस्य तलरेखां स्पृशति स्म, कूटनीतिकसङ्घर्षान् अपि प्रेरितवान् इति निःसंदेहम् । जर्मनीदेशस्य व्यवहारस्य सम्मुखे चीनदेशः तस्य परिहारं न कृतवान्, अपितु सक्रियरूपेण प्रतिक्रियाम् अददात् । ते जर्मनीदेशं "हाइपिंग्" त्यक्तुं पृष्टवन्तः, क्षेत्रीयस्थिरतायाः महत्त्वं च बोधितवन्तः ।
एतेन इतिहासे विग्रहाणां युद्धानां च स्मरणं भवति, तथैव स्वहिताय युद्धं कुर्वतां देशानाम् दृश्यानि च स्मर्यन्ते । अन्तर्राष्ट्रीयमञ्चे देशानाम् सम्बन्धः बहुपक्षीयः अस्ति, यत्र सहकार्यं विरोधाभासः च भवति । एकस्य देशस्य अन्यस्य देशस्य प्रति वृत्त्या आरभ्य देशाः येषु जटिलसम्बन्धेषु भवन्ति, एतेषां सम्बन्धानां कथं व्यवहारं कुर्वन्ति इति च स्पष्टतया द्रष्टुं शक्यते
"दायित्व" इति शब्दः एव जटिलसन्देशान् अर्थान् च वहति । देशस्य कृते उत्तरदायित्वस्य अर्थः अस्ति यत् तस्य स्वहितस्य, सुरक्षायाः, स्थिरतायाः च रक्षणस्य दायित्वं अवश्यमेव ग्रहीतव्यम् । अन्तर्राष्ट्रीयमञ्चे तेषां सन्तुलनं स्थापयितुं आवश्यकता वर्तते, तथैव स्वस्य अधिकारस्य हितस्य च दृढतया रक्षणं करणीयम्। रक्षामन्त्री डोङ्ग जुन् इत्यस्य भाषणात् वयं पश्यामः यत् चीनसर्वकारस्य मतं यत् प्रत्येकस्य देशस्य स्वस्य सार्वभौमत्वस्य, सुरक्षायाः, हितस्य च रक्षणस्य दायित्वं वर्तते, अतः अन्तर्राष्ट्रीयसहकार्ये सक्रियरूपेण भागं ग्रहीतुं विश्वशान्तिं च निर्वाहयितुम् अर्हति |.
परन्तु अन्तर्राष्ट्रीयसम्बन्धानां जटिलतायाः कारणात् “दायित्वस्य” सीमाः परिभाषितुं कठिनं भवति । अन्तर्राष्ट्रीयमञ्चे देशैः परस्परं अवगन्तुं, हितविग्रहान् सम्यक् सम्पादयितुं च आवश्यकता वर्तते । ऐतिहासिक-अनुभवात् न्याय्यं चेत्, कोऽपि देशः अन्यैः देशैः सह घर्षणं, विग्रहं च पूर्णतया परिहर्तुं न शक्नोति, यत् अन्तर्राष्ट्रीय-सम्बन्धानां विशेषतां, आव्हानानि च प्रतिबिम्बयति