चुनहौ कोषः - त्रिगुणपरिचयस्य रहस्यं नियामकतूफानः च

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु अस्य घटनायाः पृष्ठतः गभीराः जटिलताः सन्ति । निवेशकानां कृते कस्यापि घटनायाः पृष्ठतः कारणानां तर्कस्य च गहनबोधः आवश्यकः यत् तेन तस्य प्रभावस्य बुद्धिपूर्वकं न्यायः कर्तुं शक्यते । चुनहौ कोषस्य प्रतिक्रिया स्पष्टं कर्तुं आसीत् यत् कम्पनी सक्रियरूपेण सुधारणानि कुर्वती अस्ति तथा च नियामकसंस्थाभिः सह संचारस्य प्रगतेः च विषये निरन्तरं ध्यानं दास्यति इति।

तस्मिन् एव काले एषा घटना निगमशासनसंरचनायाः, इक्विटीप्रबन्धनस्य, नियामकसंस्थानां नियामकतन्त्रस्य च विषये चिन्तनं प्रेरितवती यथा यथा विपण्यस्पर्धा अधिकाधिकं प्रचण्डा भवति तथा तथा न्याय्यं न्यायं च कथं सुनिश्चितं कर्तुं निवेशकानां हितस्य रक्षणं च कथं करणीयम्? नियामकस्य भूमिका का भवति ? एतेषां विषयाणां गहनतया अन्वेषणस्य आवश्यकता वर्तते।

नियामकसंस्थानां निवेशकसम्बन्धानां च विषये चिन्तनस्य अतिरिक्तं सामाजिकदायित्वस्य व्यक्तिगतनीतिशास्त्रस्य च विषये समाजस्य चिन्तनं अपि प्रेरितवती निगमशासनं व्यावसायिकनीतिशास्त्रस्य महत्त्वपूर्णः घटकः अस्ति । पूंजीविपण्येषु द्वयपरिचयस्य गोपनीयतायाः नकारात्मकपरिणामाः भवितुम् अर्हन्ति, सम्पूर्णस्य उद्योगस्य क्षतिः च भवितुम् अर्हति ।

विश्लेषणम् : १.

घटनायाः घटना नियामकवातावरणे परिवर्तनं प्रतिबिम्बयति तथा च निवेशकान् कम्पनीप्रबन्धनं च स्वव्यवहारस्य उत्तरदायित्वस्य च विषये ध्यानं दातुं स्मरणं करोति।

घटनायाः विकासे नियामकसंस्थानां निर्णयेषु तदनन्तरं च निरन्तरं ध्यानं दातव्यं, भविष्यस्य विकासाय मार्गदर्शनं दातुं च घटनातः शिक्षितुं आवश्यकम् अस्ति