वार्षिकीबीमा : द्विधारी खड्गः, निवृत्तिमार्गं प्रकाशयति?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं वार्षिकीबीमायाः "दीर्घकालीनबाध्यकारी" विशेषता तस्य लाभः अस्ति, परन्तु सम्भाव्यजोखिमान् अपि आनयति । एकदा ते वार्षिकीबीमां चयनं कुर्वन्ति तदा पॉलिसीधारकाः दीर्घकालं यावत् भुक्ति-संग्रहणचक्रस्य सामनां करिष्यन्ति, यस्य अपि अर्थः अस्ति यत् ते इच्छानुसारं संरक्षणयोजनां परिवर्तयितुं वा समाप्तुं वा न शक्नुवन्ति लचीलनिवेशपद्धतीनां तुलने एतेन केचन प्रतिबन्धाः आनेतुं शक्यन्ते ।

द्वितीयं, यद्यपि वार्षिकीबीमायां नगदप्रवाहः तुल्यकालिकरूपेण स्थिरः भवति तथापि तस्य प्रतिफलं तुल्यकालिकरूपेण न्यूनं भवति, अतः एव जनान् आकर्षयति, संकोचम् अपि करोति यतो हि वार्षिकीबीमा न्यूनजोखिमयुक्तेषु, न्यून-उपज-नियत-आय-उपकरणेषु, यथा बाण्ड्-मुद्रा-बजार-निधिषु, निवेशं करोति, तस्य प्रतिफल-दरः अन्यनिवेश-विधिषु यथा स्टॉक्-निधिषु च न्यूनः भवितुम् अर्हति

एतेन केषाञ्चन जनानां "अप्रतिरोध्य" दबावः भवति, "अनन्तरं श्रेष्ठं वस्तु प्रति निवृत्तिः" इति विचारः अपि भवितुं शक्नोति । परन्तु एतत् अपि अस्मान् स्मारयति यत् सर्वाणि निवेशविधयः सर्वेषां कृते उपयुक्ताः न सन्ति, तथा च भवतः अनुकूलं निवेशयोजनां चयनं कुञ्जी अस्ति ।

विविध पेन्शन सुरक्षा

राष्ट्रीयनीतेः दृष्ट्या वार्षिकीबीमा पेन्शनसुरक्षायाः एकं रूपं गण्यते, राज्यं च तस्य विकासं निरन्तरं प्रवर्धयति विशेषतः पेन्शनवार्षिकीबीमा सर्वकारेण प्रोत्साहितेषु क्षेत्रेषु अन्यतमः अस्ति, यत् जनानां कृते सुरक्षिततरं विश्वसनीयं च पेन्शनसुरक्षां प्रदातुं आशास्ति।

परन्तु तस्मिन् एव काले अस्माभिः सर्वेभ्यः स्मर्तव्यं यत् वार्षिकीबीमाचयनं केवलं "अन्धक्रयणम्" न भवितुम् अर्हति तस्य स्थाने भवद्भिः स्वस्य आवश्यकतानां वास्तविकपरिस्थितीनां च आधारेण विकल्पः करणीयः।

माङ्ग-प्रेरितं चयनम्

विपण्यां वार्षिकीबीमाउत्पादानाम् अनेकाः प्रकाराः सन्ति, कस्य चयनं कर्तव्यं च उपयोक्तुः विशिष्टापेक्षासु निर्भरं भवति । यथा, केचन जनाः नियमितरूपेण पेन्शन-देयताम् प्राप्तुम् इच्छन्ति, अन्ये तु निवृत्तेः अनन्तरं अधिकं स्वतन्त्रतां स्वायत्ततां च भोक्तुं इच्छन्ति, अतः ते अधिकं लचीलं पेन्शन-योजनां चयनं कर्तुं शक्नुवन्ति

अन्ते अस्माभिः सर्वेभ्यः स्मर्तव्यं यत् वार्षिकीबीमां चयनं कुर्वन् भवद्भिः ब्राण्ड्-कम्पनी-विषयान् अपि मनसि स्थापयितव्यम् । यदि प्रीमियमः अधिकः नास्ति चेदपि भवद्भिः सुनिश्चितं कर्तव्यं यत् बीमाकम्पनी भवतः धनस्य सुरक्षायाः गारण्टीं दातुं शक्नोति तथा च उच्चगुणवत्तायुक्तानि सेवानि प्रदातुं शक्नोति, येन भवतः निवेशस्य आयं रक्षणस्तरं च प्रत्यक्षतया प्रभावितं भविष्यति।