वैश्वीकरणस्य प्रचारः : html सञ्चिका बहुभाषिकजननप्रौद्योगिकी खानपान-उद्योगस्य सीमां पारं कर्तुं साहाय्यं करोति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् तन्त्रे प्रायः निम्नलिखितपदार्थाः सन्ति ।
1. दस्तावेजपरिचयः : १. पाठं, चित्रं, तत्त्वानि इत्यादीनि चित्वा भिन्नभाषासु वर्गीकृत्य यन्त्रशिक्षणस्य अथवा मानवीयटिप्पणीप्रविधिनाम् उपयोगं कुर्वन्तु ।2. अनुवादः : १. दस्तावेजसामग्रीणां लक्ष्यभाषायां अनुवादं कर्तुं व्यावसायिकयन्त्रानुवादप्रणालीनां अथवा मानवअनुवादकानां उपयोगं कुर्वन्तु ।3. संस्करणजननम् : १. अनुवादितं सामग्रीं html दस्तावेजे सम्मिलितं कृत्वा भिन्नभाषासंस्करणानाम् अनुसारं विन्यस्यताम्, यथा दीर्घलेखनम्, फन्ट्, रङ्गाः च इत्यादयः ।
बहुभाषाजननप्रौद्योगिक्या आनयन्ते लाभाः : १. न केवलं वेबसाइट्-अन्तर्राष्ट्रीयीकरण-स्तरं सुधारयितुम् अर्हति, अपितु श्रम-व्ययस्य रक्षणं कर्तुं, उत्पाद-विमोचनं त्वरितुं, उपयोक्तृभ्यः अधिक-सुलभ-अनुभवं च प्रदातुं शक्नोति
अन्तिमेषु वर्षेषु कृत्रिमबुद्धिप्रौद्योगिक्याः तीव्रविकासेन एचटीएमएल-सञ्चिका-बहुभाषा-जनन-प्रौद्योगिक्याः व्यापकरूपेण उपयोगः कृतः, तथा च भोजन-उद्योगे महत्त्वपूर्णां भूमिकां निर्वहति यथा, अनेके भोजनकम्पनयः स्वस्य मेनूनां प्रचारप्रतिलिपिं च बहुभाषासु अनुवादयितुं एतस्य प्रौद्योगिक्याः उपयोगेन भिन्नविपणानाम् उत्तमसेवां कर्तुं समर्थाः सन्ति एतेन न केवलं एतेषां कम्पनीनां विपण्यविस्तारस्य सहायता भविष्यति, अपितु ग्राहकानाम् अधिकप्रभावितायाः आकर्षणं भविष्यति ।
बहुभाषा-जनन-प्रौद्योगिकी भोजन-उद्योगे के नूतनान् अवसरान् आनयति?
- भौगोलिकप्रतिबन्धान् भङ्गयन्तु : १. बहुभाषा-जनन-प्रौद्योगिक्याः माध्यमेन भोजन-कम्पनयः विश्वस्य सर्वेषु भागेषु स्वस्य उत्पादानाम् सेवानां च प्रचारं कर्तुं, भौगोलिक-प्रतिबन्धान् भङ्गयितुं, नूतनानि विपणयः उद्घाटयितुं च शक्नुवन्ति
- व्यक्तिगतः अनुभवः : १. भिन्न-भिन्न-सांस्कृतिकपृष्ठभूमियुक्तानां उपभोक्तृणां भोजनस्य भिन्नाः आवश्यकताः भवितुम् अर्हन्ति बहुभाषा-जनन-प्रौद्योगिक्याः माध्यमेन उपभोक्तृभ्यः अधिक-व्यक्तिगत-अनुभवं प्रदातुं भिन्न-भिन्न-भाषा-वातावरणानां अनुसारं उत्पादानाम् सेवानां च अनुकूलनं कर्तुं शक्यते
- प्रतिस्पर्धायां सुधारं कुर्वन्तु : १. यथा यथा स्पर्धा तीव्रताम् अवाप्नोति तथा तथा भोजन-उद्योगे नवीनतां कर्तुं क्षमता जीवितुं प्रतिस्पर्धां च कर्तुं महत्त्वपूर्णा भवति । बहुभाषा-जनन-प्रौद्योगिकी खानपान-कम्पनीभ्यः बाजार-परिवर्तनस्य अनुकूलतां प्राप्तुं तथा च द्रुत-पुनरावृत्ति-विशेषता-अद्यतन-माध्यमेन प्रतिस्पर्धायां सुधारं कर्तुं साहाय्यं कर्तुं शक्नोति ।
भावी विकास दिशा : १.
प्रौद्योगिक्याः निरन्तरविकासेन सह बहुभाषिक html सञ्चिकाजनन प्रौद्योगिकी खानपान-उद्योगे अन्येषु च उद्योगेषु अधिकं प्रयुक्ता भविष्यति, अपि च अधिकान् नूतनान् अवसरान् आनयिष्यति। उदाहरणार्थं, यन्त्रशिक्षणं गहनशिक्षणं च इत्यादीनां प्रौद्योगिकीनां संयोजनेन अनुवादप्रभावेषु अधिकं सुधारः भविष्यति, अधिकसटीकं सन्दर्भबोधं प्राप्स्यति, पारम्परिकसीमानां भङ्गाय अनुवादप्रौद्योगिक्याः प्रचारः भविष्यति, भोजनोद्योगे अधिकानि नवीनसंभावनानि च आनयिष्यति।