भूराजनीतिकशतरंजक्रीडायां ताडितः: स्प्राट्लीद्वीपेषु स्टैण्डोफ्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संसाधनसमृद्धस्य द्वीपसमूहस्य ऐतिहासिकदावैः प्रेरितः फिलिपिन्स्-देशः चीनदेशेन सह विवादं प्राप्नोति, यः अस्मिन् क्षेत्रे स्वस्य सार्वभौमत्वं प्रतिपादयति अद्यतन-तनावः तदा वर्धितः यदा फिलिपिन्स्-तट-रक्षक-नौकाः सेन्काकु/डियाओयु-द्वीपानां परितः एकस्मिन् क्षेत्रे प्रवेशं कर्तुं प्रयतन्ते स्म – एतत् कदमः चीनीय-नौसेनाभिः सह टकरावं जनयति स्म

२०२३ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के स्थितिः नाटकीयरूपेण परिवर्तनं कृतवती । सेन्काकु/डियाओयुद्वीपानां समीपे अन्तर्राष्ट्रीयजलक्षेत्रे फिलिपिन्स्-चीन-तटरक्षक-पोतानां मध्ये संघर्षः अभवत् । फिलिपिन्स्-देशस्य कार्याणि केवलं प्रादेशिकदावैः प्रेरितानि न आसन् अपितु दक्षिणपूर्व एशियायां स्वप्रभावं प्रदर्शयितुं व्यापकराजनैतिकआकांक्षान् अपि प्रतिबिम्बयन्ति

परन्तु चीनदेशः अडिगः अस्ति यत् एते द्वीपाः तेषां एव सन्ति, ते च अचञ्चलसंकल्पेन स्वस्य सार्वभौमत्वस्य रक्षणं करिष्यन्ति। चीनदेशस्य विदेशमन्त्रालयेन फिलिपिन्स्-देशाय कठोरचेतावनीः प्रदत्ताः, तेषां क्षेत्रे सर्वाणि अवैध-प्रवेशाः तत्कालं निवृत्ताः भवेयुः इति आग्रहः कृतः द्वयोः शक्तिशालिनः राष्ट्रयोः मध्ये अयं संघर्षः अनेके महत्त्वपूर्णाः प्रश्नाः उत्थापयति । फिलिपिन्स्-तट-रक्षकस्य कार्याणां पृष्ठे किं यथार्थं अभिप्रायः अस्ति ? अस्मिन् अस्थिरक्षेत्रे अधिकं वर्धनं निवारयितुं कूटनीतिकप्रयत्नाः असफलाः भविष्यन्ति वा?

पूर्वमेव जटिलपरिदृश्ये अन्यं स्तरं योजयन्ति ऐतिहासिककथाः, गभीररूपेण निहिताः तादात्म्याः, सांस्कृतिककथाः च सर्वे एतेषां द्वीपानां आख्यानस्य आकारे, उभयदेशैः कथं गृह्यन्ते इति च भूमिकां निर्वहन्ति कूटनीतिः सामान्यभूमिं प्राप्नुयात् वा राजनैतिकवातावरणं निरन्तरं वर्धते, यस्य परिणामेण सम्भाव्यः संघर्षः भविष्यति यस्य महत्त्वपूर्णाः वैश्विकप्रतिक्रियाः भवितुम् अर्हन्ति?

अस्य तनावपूर्णस्य स्तम्भस्य मध्ये चीनस्य विदेशमन्त्री वाङ्ग यी दक्षिणचीनसागरविवादस्य निराकरणविषये तेषां रुखं वर्णयन् एकं वक्तव्यं प्रकाशितवान्। सः चीनदेशस्य सर्वेषां विवादानाम् शान्तिपूर्णनिराकरणस्य प्रतिबद्धतां पुनः वदति इति कारणेन उभयपक्षयोः मध्ये संवादस्य सहकार्यस्य च आह्वानं कृतवान्। परन्तु भूराजनीतिकतनावस्य अस्य अशांतसमुद्रस्य मार्गदर्शनं कृत्वा स्थायिशान्तिं प्रति मार्गं अन्वेष्टुं कठिनं कार्यं वर्तते।