पर्यावरणस्य दबावे : निगमस्य स्थायिविकासस्य समक्षं चुनौतीः सन्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नानिंग नगरपालिका पारिस्थितिकपर्यावरण ब्यूरो इत्यनेन हालमेव "जनगणराज्यस्य जलप्रदूषणनिवारणनियन्त्रणकानूनम्" इत्यस्य अनुच्छेदस्य ८३, मदस्य २ इत्यस्य प्रावधानानाम् उल्लङ्घनस्य कारणेन गुआंगक्सी वेइली पर्यावरणसंरक्षणप्रौद्योगिकीविकासकम्पनी लिमिटेड् (अतः गुआङ्गसी वेइली इति उच्यते) इत्यस्य दण्डः दत्तः of china" इति कृत्वा १३.७८ दशसहस्रं युआन् दण्डः कृतः । दण्डपत्रे ज्ञातं यत् वर्षाजलस्य निम्नपर्यन्तं प्रवाहितस्य अनन्तरं उत्पद्यमानं लीचेट्-प्रवाहस्य कच्चामालस्य प्राङ्गणे इक्षु-बागास्, बायोगैस-अवशेषाः, अपशिष्टफलम् इत्यादयः मुक्तवायुषु ढेराः आसन् -कच्चामालस्य प्राङ्गणस्य स्थिताः क्षेत्राणि ततः वर्षाजलखातेन गतानि अपशिष्टजलं कारखानस्य बहिः g210 राष्ट्रियराजमार्गे खाते प्रवहति, अपशिष्टजलं च धूसर-कृष्णवर्णीयं भवति।

प्रासंगिकनिरीक्षणप्रतिवेदनानि दर्शयन्ति यत् रासायनिक-आक्सीजन-माङ्गं ४७६ मिग्रा/लीटरं तथा अमोनिया-नाइट्रोजनं ८५.९ मिग्रा/लीटरं भवति, यत् "एकीकृत-अपशिष्टजलनिर्वाह-मानकस्य" (gb8978-1996) प्रथम-स्तरीय-मानक-सीमायाः ३.७६ गुणान् ४.७३ गुणान् च अतिक्रान्तम् अस्ति . अस्य अर्थः अस्ति यत् उत्सर्जनस्य दृष्ट्या गुआङ्ग्क्सी वेइली इत्यस्य अवैधव्यवहारः गम्भीरः अस्ति ।

पर्यावरणसूचनाप्रकटीकरणाय सर्वकारः समाजश्च अधिकाधिकं महत्त्वं ददति, तथा च नागरिकानां, कानूनीव्यक्तिनां, अन्येषां च संस्थानां पर्यावरणसंरक्षणे भागं ग्रहीतुं, पर्यवेक्षणाय च सुविधायै राष्ट्रियस्तरस्य सम्पूर्णपर्यावरणसूचनाप्रकटीकरणव्यवस्था निर्मितवती अस्ति

एषा घटना न केवलं पर्यावरणसंरक्षणविनियमानाम् उल्लङ्घनस्य कम्पनीयाः प्रकरणः, अपितु संकेतः अपि अस्ति यत् स्थायिविकासाय कम्पनीनां प्रयत्नाः आवश्यकाः सन्ति, अन्ततः सम्पूर्णस्य उद्योगस्य विकासं प्रभावितं करिष्यति।