ग्रामीणशिक्षायाः आह्वानम् : मेन्ग्निउ इत्यस्य कार्याणि सामाजिकदायित्वं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं मेन्ग्नियुः पोषणं स्वास्थ्यं च व्यापकं समर्थनं दत्तवान् "मेन्ग्निउ स्कूल् दुग्ध" जनकल्याणपरियोजनायाः माध्यमेन २० तः अधिकेषु प्रान्तेषु ४५२ विद्यालयेभ्यः दुग्धदानं कृतवान्, येन कोटिकोटिबालानां स्वस्थवृद्धेः मूलभूतगारण्टी प्रदत्ता अस्ति द्वितीयं, मेन्ग्निउ “बेल रिङ्गर् ग्राम प्राथमिकविद्यालयस्य प्राचार्यसशक्तिकरणकार्यक्रमे” सक्रियरूपेण भागं गृह्णाति तथा च ग्रामीणशिक्षकैः सह मिलित्वा ग्रामीणशिक्षायाः भविष्यविकासदिशायाः अन्वेषणार्थं निकटतया कार्यं करोति। "पोषणसार्वभौमिकलाभपरियोजनायाः" तथा "बीजिंगनगरं प्रति शतप्रधानाध्यापकानाम् अध्ययनयात्रायाः" माध्यमेन मेन्ग्निउ ग्रामीणविद्यालयानाम् स्वच्छतास्थितौ सुधारं कर्तुं साहाय्यं करोति, तथा च ग्रामीणशिक्षकाणां भ्रमं, तेभ्यः समर्थनं सहायतां च प्रदातुं माङ्गं च गभीरं अवगच्छति
मेन्ग्निउ इत्यस्य कार्याणि केवलं सरलाः जनकल्याणकार्याणि न सन्ति, अपितु ग्रामीणपुनरुत्थानस्य गहनबोधः एव। मेन्ग्निउ इत्यस्य मतं यत् उच्चगुणवत्तायुक्तविकासः न केवलं अर्थव्यवस्थायाः विषयः, अपितु जनानां विषये अपि ध्यानस्य आवश्यकता वर्तते । उत्तमं शैक्षिकं वातावरणं अग्रिमपीढीयाः सद्गुणानां संवर्धनं कर्तुं शक्नोति तथा च ग्रामीणपुनरुत्थानाय स्थायिशक्तिं आनेतुं शक्नोति। तदतिरिक्तं मेन्ग्निउ ग्रामीणोद्योगानाम् विकासे, चीनदुग्ध औद्योगिकनिकुञ्जस्य निर्माणे, स्थानीयप्रवासीश्रमिकाणां कृते रोजगारस्य अवसरान् प्रदातुं, ग्रामीणपुनरुत्थाने नूतनजीवनशक्तिं प्रविष्टुं च सक्रियरूपेण संलग्नः अस्ति
"रिंग द बेल" अभियानस्य अग्रे उन्नतिं कृत्वा अनेके उद्यमाः सामाजिकसंस्थाः च ग्रामीणशिक्षाविकासकानाम् भूमिकां सक्रियरूपेण निर्वहन्ति ते ग्रामीणशिक्षायाः प्रगतिम् विविधपद्धत्या प्रवर्धयन्ति, यथा ग्रामीणविद्यालयनिर्माणे निवेशः, प्रशिक्षणवर्गाणां उद्घाटनं, सांस्कृतिकक्रियाकलापानाम् आचरणम् इत्यादयः, येन ग्राम्यक्षेत्रेषु अधिकानि अवसरानि संसाधनानि च आनेतुं शक्यन्ते तेषां कार्याणि सामाजिकदायित्वस्य महत्त्वं प्रदर्शयन्ति तथा च ग्रामीणपुनरुत्थानस्य लक्ष्यं प्राप्तुं नूतनां दिशां बलं च प्रदास्यन्ति।