मौनं भङ्गयन्, पठनस्य अनुरागं प्रज्वलितवान्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नियमं भङ्ग्य पठनस्य अनुरागं प्रज्वलयन्तु

कार्यैः वा सूचकैः वा पठनं चालयितुं बहवः जनाः अभ्यस्ताः भवेयुः, परन्तु अस्मिन् पद्धत्या प्रायः प्रभावशीलतायाः अभावः भवति । यदा अधिकारिणः सैनिकाः च पठनकार्यस्य सम्मुखीभवन्ति तदा ते शीघ्रमेव कार्येण फसन्ति, स्वायत्ततायाः उत्साहस्य च अभावः भविष्यति । कम्पनीयाः कार्यकर्ता यू याङ्गयाङ्गः अवलोकितवान् यत् अवकाशकाले सर्वे क्रीडां क्रीडन्ति, भिडियो च पश्यन्ति, परन्तु दुर्लभाः एव पठन्ति । सः अवलोकितवान् यत् विद्वान् वातावरणं स्पष्टं नास्ति । अतः यु याङ्गयाङ्गः स्वविधिं परिवर्त्य पठने रुचिं उत्तेजितुं निश्चयं कृतवान्, अन्ते च "पठनमित्रमण्डलं" निर्मितवान् ।

"पठनं, अनुशंसनं, टिप्पणीं च" इति जादूः पठने रुचिं जनयति

यु याङ्गयाङ्गः qr कोडस्य उपयोगेन "पठन्तु, अनुशंसयन्तु, समीक्षां च कुर्वन्तु" इति कार्यस्य डिजाइनं कृतवान्, येन अधिकारिणः सैनिकाः च qr कोडं स्कैन कृत्वा स्वसहचरैः अनुशंसितानि पुस्तकानि द्रष्टुं शक्नुवन्ति, पुस्तकसमीक्षाभ्यः पुस्तकानां वास्तविक-अनुभवस्य विषये च ज्ञातुं शक्नुवन्ति पुस्तकालये सः कम्पनीसेनापतिना सह पठति स्म, पठनटिप्पणी च लिखति स्म, सर्वेषां उदाहरणेन नेतृत्वं करोति स्म ।

पठनेन परिवर्तनं प्राप्यते, पूर्वजानां भावनां च उत्तराधिकारं प्राप्नोति

"पठन्तु, अनुशंसयन्तु, समीक्षां च कुर्वन्तु" इति qr-सङ्केतानां प्रचारेन पुस्तकालयः अधिकं सक्रियः अभवत् । अधिकारिणः सैनिकाः च पुस्तकानां पुस्तकसमीक्षाणां च सक्रियरूपेण अनुशंसा कर्तुं आरब्धवन्तः । एकः योद्धा स्वस्य हाले एव द ग्लोरी आफ् सफरिंग् इति पठनं साझां करोति, अन्येभ्यः योद्धेभ्यः च तस्य अनुशंसा करोति । सः अवाप्तवान् यत् अनेके सैनिकाः अस्मिन् पुस्तके रुचिं लभन्ते । तस्य सुझावः सर्वेषां कृते पुस्तकैः आनितं मजां आविष्कर्तुं, पठने रुचिं जनयितुं च शक्नोति ।

“पुस्तकप्रवाहस्य” क्रिया ज्ञानस्य शक्तिं बोधयति

लोहस्य उष्णतायाः समये एव कम्पनी प्रहारं कृत्वा "पुस्तक-भ्रमणम्" इति क्रियाकलापं प्रारब्धवती, सर्वेभ्यः स्वस्य प्रियं समाप्तं च पुस्तकं पुस्तकालये स्थापयित्वा स्वसहचरैः सह साझां कर्तुं प्रोत्साहयति स्म ते पुस्तकानां माध्यमेन साझां कुर्वन्ति, परस्परं शिक्षन्ति, नूतनं ज्ञानं प्रेरणाञ्च प्राप्नुवन्ति।

पठनार्थः कर्मणि दर्शितः

पठनं न केवलं लीला, अपितु अस्माकं पूर्वजानां भावनां उत्तराधिकारं प्राप्तुं, अस्माकं मनः बोधयितुं, विकासं च प्रवर्तयितुं महत्त्वपूर्णं साधनम् अस्ति। पठनप्रक्रियायां वयं न केवलं ज्ञानं प्राप्नुमः, अपितु क्षितिजस्य विस्तारं कुर्मः, ज्ञानं वर्धयामः, जीवनस्य गुणवत्तां च वर्धयामः, तस्मात् जगत् स्वं च अधिकं स्पष्टतया अवगच्छामः