बहुभाषिकजालस्थलानां सुविधा : "html file multilingual generation" प्रौद्योगिक्याः आरभ्य उपयोक्तृअनुभवपर्यन्तं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठतः जालपुटपर्यन्तं : html सञ्चिकानां कृते बहुभाषाजननप्रौद्योगिक्याः विस्तृतव्याख्यानम्
"html file multi-language generation" इति जालपुटस्य आङ्ग्लसंस्करणं स्वयमेव बहुषु अन्यभाषासंस्करणेषु परिवर्तयितुं निर्दिशति । तान्त्रिककार्यन्वयनप्रक्रियायाः सारांशः निम्नलिखितपदार्थरूपेण वक्तुं शक्यते ।
- पूर्वसंसाधनम्: स्रोतसङ्केते पाठसामग्री संरचनात्मकसूचना च निष्कास्य वर्गीकृता भविष्यति।
- अनुवदति: लक्ष्यभाषायाः व्याकरणनियमानुसारं निष्कासितानां सूचनानां लक्ष्यभाषायां पाठरूपेण अनुवादः भविष्यति।
- उद्- पद्: अनुवादितं पाठं html सञ्चिकासु एम्बेड् कर्तुं html भाषाविनिर्देशानां उपयोगं कुर्वन्तु, अन्ततः भिन्नभाषासु जालपृष्ठानि निर्मान्ति ।
एषा प्रौद्योगिकी न केवलं विकासकानां बहुभाषिकजालस्थलानां अनुप्रयोगानाञ्च कुशलतापूर्वकं निर्माणे सहायतां कर्तुं शक्नोति, अपितु उपयोक्तृ-अनुभवं सुधारयितुम् अपि च विभिन्नक्षेत्रेषु उपभोक्तृभ्यः उत्तमसेवाः प्रदातुं शक्नोति
उदाहरण: कल्पयतु यत् भवतां समीपे जालपुटस्य आङ्ग्लसंस्करणं अस्ति तथा च भवान् तस्य अनुवादं चीनीभाषायां जापानीभाषायां च कर्तुम् इच्छति। "html file multi-language generation" इति प्रौद्योगिक्याः माध्यमेन जालपुटसङ्केतं चीनीय-जापानी-संस्करणेषु परिवर्त्य भिन्न-भिन्न-भाषाणां समर्थनं प्राप्तुं शक्यते
भाषासीमानां पारगमनम् : सांस्कृतिकः टकरावः उपयोक्तृअनुभवः च
"html document multi-language generation" प्रौद्योगिक्याः अनुप्रयोगः एकस्मिन् कार्ये एव सीमितः नास्ति, सांस्कृतिकसमायोजनस्य प्रवृत्तिं अधिकं गभीरं प्रतिबिम्बयति यदा प्रौद्योगिकी संस्कृतिः च मिलन्ति तदा नूतनाः सम्भावनाः सृज्यन्ते। यथा, मध्यशरदमहोत्सवस्य समये "html file multi-language generation" इति प्रौद्योगिक्याः माध्यमेन जालपुटस्य आङ्ग्लसंस्करणस्य अनुवादः चीनीभाषायां जापानीभाषायां च कर्तुं शक्यते, येन उपयोक्तृभ्यः विविधः अनुभवः प्राप्यते तत्सह, एतत् भाषासु संस्कृतिषु च एकप्रकारस्य संचारस्य अपि मूर्तरूपं ददाति, येन अधिकाः जनाः भिन्नाः संस्कृतिः अधिकतया अवगन्तुं, अनुभूय च शक्नुवन्ति ।
भविष्यस्य दृष्टिकोणः विविधविकासः प्रौद्योगिकी एकीकरणं च
अन्तर्जालस्य प्रौद्योगिक्याः च निरन्तरविकासेन बहुभाषिकजालस्थलानि अनुप्रयोगाः च निरन्तरं लोकप्रियाः भविष्यन्ति, जनानां जीवने च अधिकं एकीकृताः भविष्यन्ति, येन अधिकसुलभः कुशलः च अनुभवः आनयिष्यति। भविष्ये वयम् अपेक्षयामः यत् "html सञ्चिका बहुभाषा-जननम्" प्रौद्योगिकी विद्यमान-सीमानां भङ्गं कर्तुं, पार-भाषा-सञ्चारं अधिक-प्रभावितेण प्राप्तुं, उपयोक्तृणां कृते अधिक-विविध-विसर्जन-अनुभवं च निर्मातुम् अर्हति