अन्तर्जालयुगे पारभाषासञ्चारः : html सञ्चिकानां बहुभाषाजननम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
html सञ्चिका बहुभाषिकजननप्रौद्योगिक्याः अनुप्रयोगः मुख्यतया निम्नलिखितविधिषु निर्भरं भवति ।
1. पाठानुवादः : १. html पाठसामग्रीणां स्वयमेव अनुवादं कर्तुं, यथा आङ्ग्लपृष्ठानां चीनीभाषायां अनुवादं कर्तुं, लक्ष्यभाषायाः अनुसारं व्याकरणं शब्दावलीं च समायोजयितुं यन्त्रशिक्षणस्य प्राकृतिकभाषाप्रक्रियाकरणस्य (nlp) प्रौद्योगिक्याः उपयोगं कुर्वन्तु इयं प्रौद्योगिकी सटीकं अनुवादपरिणामं प्राप्तुं बहुमात्रायां पाठदत्तांशस्य विशालमाडलस्य च उपरि अवलम्बते प्रौद्योगिक्याः निरन्तरविकासेन सह सन्दर्भस्य सांस्कृतिकपृष्ठभूमियाश्च मेलनं कृत्वा पाठस्य अधिकसटीकरूपेण अनुवादं कर्तुं शक्नोति
2. गतिशीलजननम् : १. उपयोक्तृनिवेशस्य अथवा आँकडापरिवर्तनस्य आधारेण html सञ्चिकानां सामग्रीं वास्तविकसमये गतिशीलरूपेण अद्यतनीकर्तुं जावास्क्रिप्ट् तथा पृष्ठ-अन्त-रूपरेखायाः उपयोगं कुर्वन्तु, तस्मात् बहुभाषा-उपयोग-परिदृश्यानां समर्थनं कुर्वन्तु इयं प्रौद्योगिकी उपयोक्तृआवश्यकतानां शीघ्रं प्रतिक्रियां दातुं शक्नोति तथा च विभिन्नदेशानां क्षेत्राणां च विशिष्टस्थितीनां आधारेण अनुकूलितं अनुवादं कर्तुं शक्नोति, येन उपयोक्तृभ्यः अधिकसटीकः अनुभवः प्राप्यते
3. प्लग-इन् तथा साधनानि : १. केचन विशेषाः प्लग-इन् अथवा साधनानि विकासकानां कृते जालपुटानां शीघ्रं बहुभाषासु अनुवादं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति, यथा wpml तथा polylang इति । एते प्लग-इन् सुविधाजनकं अनुवादकार्यं प्रदास्यन्ति तथा च भिन्नभाषासंयोजनानां समर्थनं कुर्वन्ति, येन विकासकाः बहुभाषासामग्रीविकासं शीघ्रं सम्पन्नं कर्तुं शक्नुवन्ति
अन्ततः html सञ्चिकानां कृते बहुभाषिकजननप्रौद्योगिकी अन्तर्जालस्य विकासाय नूतनान् अवसरान् आनयति । न केवलं उपयोक्तृभ्यः व्यक्तिगत-अनुभवं सुविधापूर्वकं प्रदातुं शक्नोति, अपितु भाषा-पार-सञ्चारस्य विकासं प्रवर्धयति, संचारस्य अधिकसुलभमार्गं च निर्माति प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा अनुप्रयोगव्याप्तेः विस्तारेण च मम विश्वासः अस्ति यत् html सञ्चिकायाः बहुभाषाजननप्रौद्योगिक्याः अनुप्रयोगः अधिकाधिकं व्यापकः भविष्यति तथा च अन्तर्जालस्य भविष्यस्य विकासे अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति।