html सञ्चिकानां बहुभाषिकजननम् : वैश्विकप्रयोक्तृणां कृते व्यक्तिगतं अनुभवं प्रदातुं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इदं स्रोतसङ्केतसञ्चिकानां बहुभाषासंस्करणेषु अनुवादं कर्तुं शक्नोति यत् विभिन्नेषु देशेषु क्षेत्रेषु च उपयोक्तृभिः उपयुज्यमानानाम् वेबसाइट्-अनुप्रयोगानाम् साक्षात्कारं कर्तुं शक्नोति । इयं स्वचालनप्रौद्योगिकी न केवलं हस्तानुवादस्य कार्यभारं बहु न्यूनीकर्तुं शक्नोति, अपितु विकासदक्षतायां उत्पादकतायां च महत्त्वपूर्णतया सुधारं कर्तुं शक्नोति । ह्युण्डाई मोटर तथा किआ इत्येतयोः प्रकरणाः html सञ्चिकानां बहुभाषाजननप्रौद्योगिक्याः उत्तमाः अभ्यासाः सन्ति ।
व्यावहारिक-अनुप्रयोगेषु html-सञ्चिका-बहुभाषा-जनन-प्रौद्योगिकीम् कथं प्रयोक्तव्यम्?
प्रथमं विकासकानां केवलं लक्ष्यभाषासङ्केतं प्रविष्टुं आवश्यकं भवति, तथा च प्रणाली स्वयमेव तत्सम्बद्धां html सञ्चिकां जनयिष्यति तथा च भिन्नभाषावातावरणानां अनुसारं समायोजयिष्यति, यथा फन्ट् आकारः, वर्णः इत्यादयः तदतिरिक्तं html सञ्चिकानां बहुभाषिकजननं अन्यप्रौद्योगिकीभिः सह अपि संयोजयितुं शक्यते, यथा अन्तर्राष्ट्रीयकरणपुस्तकालयाः, अनुवादसेवाः इत्यादयः, अधिकसटीकं प्राकृतिकं च अनुवादप्रभावं प्राप्तुं
सीमापारं सांस्कृतिकविनिमयस्य अवसराः : १.
हुण्डाई मोटरः किआ च अन्तर्राष्ट्रीयडिजाइनप्रतियोगितासु उल्लेखनीयपरिणामान् प्राप्तवन्तौ, तेषां डिजाइनसंकल्पनाः उत्पादस्य सामर्थ्यं च वैश्विकरूपेण मान्यतां प्राप्तवन्तौ एतेन पारराष्ट्रीयसांस्कृतिकविनिमयस्थानेषु बहुभाषा html सञ्चिकाजननप्रौद्योगिक्याः अनुप्रयोगक्षमता विशाला भवति, वैश्विकप्रयोक्तृभ्यः अधिकसुविधाजनकाः व्यक्तिगतसेवाः च प्रदातुं "एकस्थानम्" अनुभवं च प्राप्नुवन्ति
भविष्यस्य प्रवृत्तिः : १.
html सञ्चिका बहुभाषा-जनन-प्रौद्योगिकी वेबसाइट्-अनुप्रयोगानाम् अन्तर्राष्ट्रीयकरण-प्रक्रियायाः प्रचारं निरन्तरं करिष्यति, येन उपयोक्तृभ्यः समृद्धतरः सांस्कृतिकः अनुभवः प्राप्यते यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा तथा तस्य अनुप्रयोगव्याप्तिः अधिकं विस्तारिता भविष्यति, यथा आभासीयवास्तविकता, संवर्धितवास्तविकता च ।