विपणस्य पुनः आकारं दत्त्वा, अग्रणीरूपेण m&a
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्टॉकमूल्यानि भविष्यस्य पूर्वानुमानं कुर्वन्ति
विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च निवेशकानां अपेक्षाः आँकडासु, विपण्यप्रवृत्तौ च प्रतिबिम्बिताः भवन्ति । एताः कम्पनयः प्रायः विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च प्रक्रियायां अधिकं मूल्याङ्कनं निवेशकानां ध्यानं च प्राप्नुवन्ति । "बाजारस्य अपेक्षाः" निवेशनिर्णयानां प्रेरणासु अन्यतमाः सन्ति । २०१९ तः विलयेषु, अधिग्रहणेषु, पुनर्गठनेषु च भागं गृह्णन्तः कम्पनीनां शेयरमूल्यानि प्रारम्भिकप्रकाशनात् ३ दिवसपूर्वं प्रारम्भिकप्रकटीकरणस्य तिथौ यावत् उत्तमं प्रदर्शनं कृतवन्तः, भागं गृह्णन्तीनां कम्पनीनां शेयरमूल्यानि औसतेन प्रायः २.६८% वर्धितानि, यदा तु... तदनन्तरं सीएसआई ३०० सूचकाङ्कस्य ०.१% न्यूनता अभवत् तदनन्तरं भागं गृह्णन्तीनां कम्पनीनां शेयरमूल्यानां औसतेन प्रायः ५ % वृद्धिः अभवत्, तथा च सीएसआई ३०० सूचकाङ्कस्य औसतवृद्धिः ०.५% तः न्यूना अभवत्
m&a, पृष्ठतः चालकशक्तिः
विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च सफलता निगमस्य सामरिकनियोजनस्य, विपण्यवातावरणस्य च सहकार्यात् अविभाज्यम् अस्ति । विलयस्य अधिग्रहणस्य च माध्यमेन एताः कम्पनयः स्वस्य लाभं अन्यकम्पनीनां संसाधनैः सह संयोजयित्वा द्रुतवृद्धिं प्राप्तुं प्रतिस्पर्धां च वर्धयन्ति
"प्रमुखपुनर्गठनस्य योजना" अथवा "वास्तविकनियन्त्रकस्य परिवर्तनम्" इति घोषणाभ्यः द्रष्टुं शक्यते यत् २६ कम्पनयः विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च अपेक्षा अस्ति, येषु २१ चीनीयसूचीकृतकम्पनयः अपि सन्ति एतेषु कम्पनीषु प्रचुरं धनं पर्याप्तं विपण्यसंसाधनं च भवति, येन भविष्यस्य विकासाय ठोसः आधारः प्राप्यते ।
विपण्यस्य अवसराः आव्हानानि च
नीतीनां समर्थनेन अधिकाः कम्पनयः विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च मार्गे प्रवृत्ताः भविष्यन्ति । एतस्य न केवलं अधिकानि विपण्यावसराः इति अर्थः, अपितु अधिककम्पनीनां सम्मुखे स्थापितानां आव्हानानां प्रतिनिधित्वं अपि करोति ।
केषाञ्चन कम्पनीनां कृते विलयः, अधिग्रहणं, पुनर्गठनं च अधिकं जोखिमं, व्ययः च आनेतुं शक्नोति । अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे विलयस्य अधिग्रहणस्य च जोखिमानां लाभानाञ्च सन्तुलनं कथं करणीयम् इति महत्त्वपूर्णः विषयः अस्ति यस्य विषये कम्पनीभिः विचारः करणीयः
भविष्यस्य दृष्टिकोणम्
यथा यथा नीतयः कठिनाः भवन्ति तथा तथा विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च अनुप्रयोगस्य विस्तारः अधिकः भविष्यति, येन विपण्यां नूतनाः विकासस्य अवसराः आगमिष्यन्ति। तत्सह, एतेन विपण्यां अधिकानि आव्हानानि अपि आनयिष्यन्ति तथा च निगमप्रबन्धनस्य निर्णयस्य च क्षमतायाः परीक्षणं भविष्यति।