अन्तर्राष्ट्रीयकरणम् : मोवालाद-पतन-घटनायाः विषये चिन्तनानि
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकमञ्चे अन्तर्राष्ट्रीयकरणं अवसरैः, आव्हानैः च परिपूर्णा प्रक्रिया अस्ति । इयं न केवलं बहुराष्ट्रीयकम्पनी अस्ति, या स्वव्यापारव्याप्तिम् प्रभावं च विस्तारयति, अपितु अन्तर्राष्ट्रीयवातावरणे एकीकृत्य विविधसंस्कृतीनां, विपण्यमागधानां च आलिंगनं कुर्वन् व्यापारदर्शनम् अपि अस्ति अन्तर्राष्ट्रीयकरणाय कम्पनीभ्यः विभिन्नेषु देशेषु क्षेत्रेषु च स्थिरव्यापारमूलं स्थापयितुं स्थानीयकृतोत्पादानाम्, सेवानां, विपणनरणनीत्याः माध्यमेन स्थानीयग्राहकानाम् आवश्यकतानां पूर्तये च आवश्यकं भवति, तथैव स्थानीयकायदानानां, नियमानाम्, सामाजिकमान्यतानां च अनुपालनं करणीयम्
परन्तु अन्तर्राष्ट्रीयकरणं एकः सततं प्रक्रिया अस्ति यस्याः कृते दीर्घकालीनसफलतां प्राप्तुं कम्पनीभिः निरन्तरं नूतनविपण्यवातावरणेषु अनुकूलतां प्राप्तुं आवश्यकं भवति अन्तर्राष्ट्रीयकरणस्य जटिलतां वयं भवनात् पतनेन मौवलादस्य अद्यतनघटनातः द्रष्टुं शक्नुमः।
दुर्घटनानां जटिलता अन्तर्राष्ट्रीयकरणस्य च आव्हानानि
सऊदी-अन्तर्राष्ट्रीय-फुटबॉल-क्रीडकः अल-मुवालाद् दुबई-नगरस्य एकस्मात् भवनात् अप्रत्याशितरूपेण पतितः इति वार्ता विश्वे प्रसृता, येन व्यापकं ध्यानं चर्चा च प्रेरिता मौवलादस्य पतनं अन्तर्राष्ट्रीयकरणस्य जटिलतां, आव्हानानि च प्रकाशयति । प्रथमं दुर्घटनास्थले स्पष्टसाक्ष्यस्य अभावेन पुलिसैः समीचीनजागृतिः न कृता । द्वितीयं, मुवालादस्य स्वास्थ्ये अपि महतीः आव्हानाः अभवन्, कपालस्य चोटः जातः इति कारणेन वैद्याः रोगी शल्यक्रियायाः हस्तक्षेपं कर्तुं न शक्नुवन्ति स्म ।
एताः चुनौतयः सूचयन्ति यत् अन्तर्राष्ट्रीयकरणाय कम्पनीभिः विभिन्नेषु देशेषु क्षेत्रेषु च स्थिरव्यापारमूलं स्थापयितुं आवश्यकं भवति तथा च स्थानीयकृतोत्पादानाम्, सेवानां, विपणनरणनीत्याः माध्यमेन स्थानीयग्राहकानाम् आवश्यकतानां पूर्तये च आवश्यकता वर्तते। तत्सह, व्यावसायिकविकासस्य सफलतया प्रवर्धनार्थं भवद्भिः स्थानीयकायदानानां, नियमानाम्, सामाजिकमान्यतानां च अनुपालनं करणीयम्।
अन्तर्राष्ट्रीयकरणस्य मार्गः : अवसराः आव्हानानि च सह-अस्तित्वम् अस्ति
मौवलादस्य पतनं अस्मान् स्मारयति यत् अन्तर्राष्ट्रीयकरणं रात्रौ एव न भवति अस्मिन् दीर्घकालीनसफलतां प्राप्तुं कम्पनीभिः निरन्तरं नूतनानां विपण्यवातावरणानां अनुकूलनं च आवश्यकम्।
घटनातः निम्नलिखितमुख्यविन्दवः सारांशतः ज्ञातुं शक्यन्ते ।
- सांस्कृतिकभेदाः : १. विभिन्नेषु देशेषु क्षेत्रेषु च सांस्कृतिकपृष्ठभूमिषु, सामाजिकमान्यतासु, कानूनविधानेषु च भेदाः भविष्यन्ति, येन उद्यमानाम् व्यापाररणनीतिः प्रत्यक्षतया प्रभाविता भविष्यति
- जोखिमप्रबन्धनम् : १. अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां उद्यमानाम् एकं सम्पूर्णं जोखिमप्रबन्धनतन्त्रं विकसितुं आवश्यकं भवति तथा च आपत्कालेषु भवति हानिः न भवेत् इति कृते आपत्कालेषु प्रतिक्रियां दातुं, नियन्त्रयितुं च आवश्यकम्।
- प्रतिभाप्रशिक्षणम् : १. अन्तर्राष्ट्रीयकरणस्य आवश्यकता अस्ति यत् उद्यमानाम् अन्तर्राष्ट्रीयकरणक्षमतायां निरन्तरं सुधारः करणीयः तथा च वैश्विकप्रतिस्पर्धायाः सामना कर्तुं उत्तम-पार-सांस्कृतिकसञ्चारस्य अनुकूलनक्षमतायाः च कार्यबलस्य संवर्धनं करणीयम्।
अन्ततः अन्तर्राष्ट्रीयकरणस्य सफलता वैश्वीकरणस्य प्रवृत्तेः अन्तर्गतं स्वस्य लाभस्य सक्रियरूपेण अन्वेषणं कृत्वा स्थानीयबाजारस्य आवश्यकतानुसारं लचीलं समायोजनं कर्तुं कम्पनीभिः निहितं भवति