अन्तर्राष्ट्रीयकरणम् : प्रतिस्पर्धात्मकलाभनिर्माणार्थं वैश्विकरणनीतिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणं जटिलं चुनौतीपूर्णं च प्रक्रिया अस्ति । प्रथमं भाषायाः सांस्कृतिकबाधाः च अतिक्रम्य पारसांस्कृतिकसञ्चारतन्त्रं स्थापयितुं आवश्यकं यत् व्यावसायिकं प्रभावीरूपेण संचालितुं शक्यते। द्वितीयं, भिन्न-भिन्न-विपण्य-वातावरणेषु तदनुरूप-रणनीतयः निर्मातव्याः, यथा व्यय-प्रबन्धनम्, विपणनम्, कानून-विधानम् इत्यादयः । परमं लक्ष्यं उद्यमस्य समग्रसञ्चालनेषु अन्तर्राष्ट्रीयरणनीतयः एकीकृत्य सम्पूर्णवैश्विकरणनीतिकव्यवस्थां निर्मातुं भवति।
अन्तर्राष्ट्रीयकरणं सफलतया कार्यान्वितुं कम्पनीभिः बहुपक्षेभ्यः परिश्रमस्य आवश्यकता वर्तते:
- रणनीतिक योजना: अन्तर्राष्ट्रीयकरणं रात्रौ एव न भवति अस्य कृते विस्तृतयोजना निर्मातुं, लक्ष्यविपण्यं व्यावसायिकदिशां च स्पष्टीकर्तुं, विपण्यवातावरणस्य प्रतिस्पर्धात्मकपरिदृश्यस्य च अनुसारं समायोजनं करणीयम्।
- संसाधन एकीकरण: अन्तर्राष्ट्रीयकरणाय उद्यमानाम् अधिककुशलं प्रभावी च परिचालनं प्राप्तुं स्वस्य संसाधनानाम् एकीकरणं करणीयम्, यथा प्रौद्योगिकी, पूंजी, प्रतिभा इत्यादयः।
- प्रतिभा प्रशिक्षण: बहुराष्ट्रीयव्यापारस्य कृते वैश्विकदृष्टिकोणस्य सांस्कृतिकसंवेदनशीलतायाश्च आवश्यकता भवति, अतः कम्पनीभिः प्रतिभासंवर्धनं प्रति ध्यानं दातव्यं तथा च अन्तर्राष्ट्रीयचिन्तनव्यावहारिकक्षमतायुक्तान् कर्मचारिणः आकर्षयितुं धारयितुं च आवश्यकम्।
अन्तर्राष्ट्रीयकरणं दीर्घकालीनः कठिनः च प्रक्रिया अस्ति, परन्तु भविष्यस्य विकासाय अपि अनिवार्यः विकल्पः अस्ति । निरन्तरं शिक्षणं कृत्वा, अनुभवं संचयित्वा, नूतनानां आव्हानानां आलिंगनेन च कम्पनयः अन्तर्राष्ट्रीयवातावरणे अधिका सफलतां प्राप्तुं, प्रतिस्पर्धात्मकं लाभं प्राप्तुं, स्थायिविकासं च प्राप्तुं शक्नुवन्ति