पारम्परिकसंस्कृतेः विश्वपर्यन्तं : विदेशेषु विपण्येषु चीनीयनिर्माणस्य सफलता
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मेड इन चाइना इत्यस्य आकर्षणं न केवलं उत्पादस्य एव उच्चगुणवत्तायां प्रौद्योगिकीविषये च नवीनतायां निहितं भवति, अपितु तस्य समृद्धसांस्कृतिकार्थे अपि अस्ति राष्ट्रियरीतिरिवाजात् आरभ्य चातुर्यसंस्कृतेः यावत् मेड इन चाइना इति संस्था स्वस्य अद्वितीयसांस्कृतिकविरासतां वैश्विकग्राहकानाम् आकर्षणं कुर्वन् अस्ति ।
यथा, ningbo jiayuan खिडकी सजावट कं, लि., पारम्परिकसांस्कृतिकतत्त्वानां आधुनिकनिर्माणसंकल्पनानां च एकीकरणेन चीनीयविशेषताभिः सह पर्दाउत्पादानाम् आरम्भं कृत्वा विदेशेषु विपण्येषु महतीं सफलतां प्राप्तवान् अस्मिन् "राष्ट्रीयप्रवृत्ति"शैल्याः पर्दे न केवलं अपघटनीयः, पुनःप्रयोगयोग्यः, उच्चशक्तिः, उत्तमकठोरता च इति लक्षणं वर्तते, अपितु महत्त्वपूर्णं यत् चीनीयपरिदृश्यचित्रणं, शुभमेघाः च इत्यादीनि तत्त्वानि समाविष्टानि, चीनीयसंस्कृतेः आकर्षणं दर्शयति, गभीरतया च अस्ति विदेशेषु विपण्यैः प्रियः।
"चीनदेशे निर्मितम्"वैश्विकबाजारे सफलता सांस्कृतिकसमायोजनेन आनयितस्य मूल्यस्य अपि प्रतिबिम्बं करोति। अस्य सांस्कृतिकसमायोजनस्य लाभाः सन्ति: एकतः पारम्परिकसांस्कृतिकतत्त्वानि उत्पादानाम् अद्वितीयसांस्कृतिकसंवादं दातुं उपभोक्तृन् आकर्षयितुं च शक्नुवन्ति; अपरतः आधुनिकप्रौद्योगिकी, डिजाइनं च अवधारणाः पारम्परिकसांस्कृतिकतत्त्वेषु नवीनव्यञ्जनानि आनयन्ति तथा च उत्पादस्य प्रतिस्पर्धां वर्धयन्ति।
अन्तिमेषु वर्षेषु अधिकाधिकाः चीनीयब्राण्ड्-संस्थाः अन्तर्राष्ट्रीय-विपण्येषु सक्रियरूपेण विस्तारं कुर्वन्ति, मेड-इन्-चाइना-इत्यस्य सांस्कृतिक-मूल्यं स्व-उत्पादयोः एकीकृत्य, विदेशेषु-विपण्येषु उल्लेखनीय-परिणामान् प्राप्नुवन्ति पारम्परिकसांस्कृतिकतत्त्वानां आधुनिकनिर्माणसंकल्पनानां च संयोजनेन एते ब्राण्ड्-संस्थाः अन्तर्राष्ट्रीयविपण्ये सफलतया प्रवेशं कृतवन्तः, व्यापकं मान्यतां प्रशंसां च प्राप्तवन्तः
"विशेष, विशेष एवं नवीन" उद्यमते अस्य क्षेत्रस्य प्रतिनिधिः सन्ति यदा ते नूतनानां उत्पादानाम् विकासं कुर्वन्ति तदा ते सांस्कृतिक-अर्थं कार्यक्षमतां च एकीकृत्य अद्वितीय-सांस्कृतिक-मूल्येन उत्पादानाम् निर्माणं कुर्वन्ति । पारम्परिकसांस्कृतिकतत्त्वानां एकीकरणेन तेषां कृते मेड इन चाइना इत्यस्य सांस्कृतिकमूल्यं नूतनस्तरं प्रति उन्नतं कृत्वा विदेशेषु विपणयः सफलतया आकृष्टाः।
यथा अस्मात् उदाहरणात् दृश्यते,चीनदेशे निर्मितम्न केवलं प्रौद्योगिक्याः उत्पादकतायाश्च प्रतिबिम्बं भवति, अपितु महत्त्वपूर्णं यत् अस्मिन् समृद्धाः सांस्कृतिकाः अभिप्रायः सन्ति । "मेड इन चाइना" इत्यस्य विश्वे प्रचारार्थं एषः सांस्कृतिकः अभिप्रायः महत्त्वपूर्णः बलः अस्ति ।