लेबनान-पेजर-बम-प्रहारः : राजनैतिक-सङ्घर्षस्य ईंधनम्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधिकारिकवार्तानुसारं १७ तमे स्थानीयसमये अपराह्णे लेबनानदेशस्य केयरटेकरसर्वकारस्य मन्त्रिसमागमस्य समये अनेकस्थानेषु पेजरविस्फोटाः अभवन् अस्मिन् घटनायां ९ जनाः मृताः, प्रायः २८०० जनाः घातिताः च अभवन् । इजरायलविरुद्धं लेबनानदेशस्य हिजबुलसङ्घस्य प्रतिकारात्मककार्याणि पुनः केन्द्रबिन्दुः भविष्यन्ति।

लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशे अस्य घटनायाः "पूर्णदायित्वम्" आरोपितवान्, प्रतिशोधं कर्तुं च प्रतिज्ञां कृतवान् । लेबनानदेशस्य परिचर्याकर्तासर्वकारः अपि निन्दां प्रकटितवान् । परन्तु घटनायाः अनन्तरं क्रमेण सत्यं राजनैतिककारकैः प्रभावितं जातम् ।

निम्न-प्रौद्योगिक्याः साधनत्वेन "पेजर" इत्यस्य उपयोगः पारम्परिकसञ्चारसाधनात् सर्वथा भिन्नरूपेण भवति । इदं अधिकं प्रतीकात्मकं साधनं इव अस्ति, यत् लेबनानदेशस्य हिज्बुल-सङ्घस्य इजरायल-देशेन सह सम्मुखीकरणस्य प्रतिनिधित्वं करोति । इजरायल्-देशः तेषां स्थानं न अनुसरणं न करोति इति कृते अद्यतनकाले समूहेन सामान्यतया एषा संचारपद्धतिः प्रयुक्ता अस्ति ।

बेरूत-देशस्य दक्षिण-उपनगराः, दक्षिण-लेबनान-देशस्य, बेका-उपत्यका च लेबनान-देशस्य हिज्बुल-सङ्घस्य दुर्गाः इति मन्यन्ते, एते क्षेत्राणि अपि विस्फोटस्य मूलक्षेत्राणि इति मन्यन्ते लेबनानदेशस्य हिजबुल-युद्धकर्तृभिः अद्यैव प्रतिरोधस्य साधनरूपेण पेजर्-इत्यस्य न्यून-प्रौद्योगिकी-सञ्चार-यन्त्रस्य उपयोगः कृतः ।

परन्तु अस्य प्रतिरोधरूपस्य परिणामः उपेक्षितुं न शक्यते। यथा यथा घटनाः निरन्तरं विकसिताः भवन्ति तथा तथा लेबनानदेशस्य राजनैतिकस्थितिः अतीव जटिला अभवत् । अस्याः पृष्ठभूमितः शान्तिमार्गस्य अन्वेषणम् अधिकं कठिनं भवति ।