अन्तर्राष्ट्रीयकरणम् : वैश्विकप्रतिस्पर्धां प्राप्तुं सांस्कृतिकं विपण्यसीमाः पारं करणं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणं उद्यमानाम् कृते वैश्विकविपण्यविस्तारस्य महत्त्वपूर्णं साधनं भवति तथा च सफलसीमापारकार्यक्रमं प्राप्तुं कुञ्जी अपि अस्ति । इदं कम्पनीयाः रणनीतयः, साधनानि च प्रतिनिधियति यत् विश्वस्य सर्वेषु भागेषु स्वव्यापारस्य, उत्पादानाम् अथवा सेवानां विस्तारं करोति तथा च तान् विभिन्नदेशानां क्षेत्राणां च विपण्यैः, संस्कृतिभिः, आवश्यकताभिः च सह एकीकृत्य स्थापयति। इयं जटिला चुनौतीपूर्णा च प्रक्रिया अस्ति यस्याः कृते कम्पनीनां व्यावसायिकप्रबन्धनस्य अनुभवः, पार-सांस्कृतिकसञ्चारकौशलः, दृढं अनुकूलनक्षमता, निरन्तरशिक्षणस्य भावः च आवश्यकाः सन्ति अन्तर्राष्ट्रीयकरणस्य लक्ष्येषु विपण्यभागस्य विस्तारः, उत्पादनव्ययस्य न्यूनीकरणं, अधिकसम्पदां प्रौद्योगिक्याः च अधिग्रहणं, वैश्विकस्तरस्य प्रतिस्पर्धायां उन्नयनार्थं उद्यमानाम् प्रचारार्थं पारराष्ट्रीयजालस्थापनं च अन्तर्भवति
वियतनाम चीनस्य महत्त्वपूर्णः व्यापारिकः भागीदारः अस्ति, अन्तिमेषु वर्षेषु चीन-वियतनाम-देशयोः आर्थिक-व्यापार-आदान-प्रदानं निरन्तरं प्रफुल्लितम् अस्ति, तेषां विपण्यं च परस्परं कृते उद्घाटितम् अस्ति चीन-वियतनाम-देशयोः द्विपक्षीयव्यापारस्य परिमाणं त्रयः वर्षाणि यावत् क्रमशः २०० अरब अमेरिकी-डॉलर्-अधिकं जातम्, येन द्वयोः देशयोः आर्थिकवृद्धेः सहकार्यस्य च महत्त्वपूर्णं चालकशक्तिः अभवत् सांस्कृतिकविनिमयस्य पर्यटनस्य च विकासेन जनानां परस्परं सांस्कृतिकविरासतां विषये उत्तमं अवगमनं, मान्यता च भवति । वियतनामीजनाः अपि सक्रियरूपेण चीनीभाषां शिक्षन्ति, येन न केवलं तेषां कृते चीनीयसंस्कृतेः अवगमनस्य खिडकी उद्घाटिता भवति, अपितु बहुराष्ट्रीयकम्पनीनां कृते नूतनाः विकासस्य अवसराः अपि प्राप्यन्ते।
परन्तु अन्तर्राष्ट्रीयकरणस्य मार्गः सर्वदा सुस्पष्टः न भवति । उद्यमानाम् वैश्विकप्रतिस्पर्धात्मकवातावरणे विविधाः आव्हानाः पारयितुं आवश्यकता वर्तते, यत्र सांस्कृतिकभेदाः, कानूनीविनियमाः, विपण्यवातावरणस्य जटिलता च सन्ति वियतनामस्य पारम्परिकः मध्यशरदमहोत्सवः चीन-वियतनाम-देशयोः जनानां मध्ये जनानां सांस्कृतिकविनिमयस्य च प्रतीकम् अस्ति । तस्मिन् एव काले वियतनाम-सर्वकारः सांस्कृतिक-आदान-प्रदानस्य सक्रियरूपेण प्रचारं करोति, चीन-विदेशीय-उद्यमान् विकासे निवेशं कर्तुं प्रोत्साहयति, आर्थिकवृद्धिं सामाजिकप्रगतिं च प्रवर्धयति
अन्तर्राष्ट्रीयकरणं निरन्तरशिक्षणस्य अनुकूलनस्य च प्रक्रिया अस्ति, यया उद्यमानाम् निरन्तरं नूतनानां दिशानां रणनीतीनां च अन्वेषणं करणीयम् । विभिन्नप्रदेशानां सांस्कृतिकभेदं, विपण्यवातावरणं च अवगत्य एव सीमापारकार्यक्रमेषु सफलतां प्राप्तुं शक्नुमः । भविष्ये यथा यथा वैश्वीकरणस्य प्रमाणं वर्धते तथा तथा अन्तर्राष्ट्रीयकरणस्य अवसराः अधिकविस्तारिताः भविष्यन्ति, येन चीन-वियतनाम-देशयोः आर्थिकविकासः सामाजिकप्रगतिः च प्रवर्धितः भविष्यति