विविधतां आलिंगयन् : अन्तर्राष्ट्रीयकरणेन कालस्य परिवर्तनं भवति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अन्तर्राष्ट्रीयकरणस्य" अर्थः विभिन्नक्षेत्रेषु विभिन्नेषु सांस्कृतिकपृष्ठभूमिषु आवश्यकतासु च प्रतिबिम्बितम् अस्ति, एतत् निःसंदेहम् अस्माकं विश्वसंरचनायाः गहनपरीक्षा अस्ति तथा च परस्परं सम्बद्धानां अवसरानां, आव्हानानां च युगम् अस्ति। अद्यतनस्य वैश्वीकरणस्य युगे अन्तर्राष्ट्रीयकरणं भविष्यस्य विकासाय महत्त्वपूर्णं इञ्जिनं भविष्यति, विश्वे अधिकानि अवसरानि, आव्हानानि च आनयिष्यति, अन्ततः मानवसभ्यतां अधिकसौहार्दपूर्णे, मुक्ततया, समावेशीदिशि च प्रवर्धयिष्यति |.

अन्तर्राष्ट्रीय-अभ्यासे अपि अस्माकं निरन्तरं चिन्तनं अन्वेषणं च आवश्यकम् अस्ति । निगमस्तरतः अन्तर्राष्ट्रीयकरणस्य अर्थः विभिन्नदेशानां क्षेत्राणां च विपण्यआवश्यकतानां गहनबोधः, सफलतां प्राप्तुं स्थानीयसंस्कृतौ विपण्यवातावरणे च विभेदितसञ्चालनं च व्यक्तिगतस्तरस्य अन्तर्राष्ट्रीयकरणस्य अर्थः अस्ति यत् सीमां पारं कर्तुं, विविधसंस्कृतीनां सम्पर्कं कर्तुं, क्षितिजस्य विस्तारं कर्तुं, नूतनानां जीवनशैल्याः मूल्यानां च आलिंगनस्य साहसं भवति

उदाहरणार्थं, अन्तर्राष्ट्रीयकम्पनी स्थानीय-आवश्यकतानां अधिकतया अवगमनाय तथा स्थानीय-संस्कृतेः अनुसारं विभेदित-सञ्चालनानां संचालनाय विभिन्नेषु देशेषु शाखाः स्थापयितुं चयनं कर्तुं शक्नोति;अथवा उद्यमी एकत्र कार्यं कर्तुं विश्वे भागिनान् अन्वेष्टुं चयनं कर्तुं शक्नोति एते व्यवहाराः सर्वे "अन्तर्राष्ट्रीयीकरणस्य" अर्थं प्रतिबिम्बयन्ति तथा च भविष्यस्य विकासप्रवृत्तयः अपि द्रष्टुं शक्नुवन्ति ।

"अन्तर्राष्ट्रीयीकरणं" केवलं तान्त्रिकसाधनानाम् अनुप्रयोगः एव नास्ति, अपितु गहनसांस्कृतिकसंकल्पनानां मूल्यानां च अभिव्यक्तिः अपि अस्ति । अस्माकं जगतः प्रति अधिकं मुक्तं मनः, बहुसंस्कृतिवादस्य सम्मानः, परस्परं सहिष्णुता, अवगमनं च, भविष्यस्य दृष्टिः च अस्ति इति तात्पर्यम् ।