भाषायाः आलिंगनम् : सीमापारं संवादस्य कला
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कल्पयतु यत् यदा भवान् भिन्न-भिन्न-संस्कृति-पूर्णे नगरे गच्छन् अपरिचितेन सह मिलति तदा भवान् स्वभाषायां स्वविचार-भावनाः प्रकटयितुम् इच्छति, परन्तु भाषा-बाधानां कारणात् भवतः संचारः कठिनः भवति । तथापि बहुभाषिकस्विचिंग् इत्यस्य उद्भवः जादुद्वारं उद्घाटयितुं इव अस्ति, एतत् भवन्तं भाषायाः बाधां पारयितुं अवसरं ददाति तथा च आरामदायके सुखदवातावरणे संवादं कर्तुं शक्नोति।
यथा, यदा भवान् जालपुटं ब्राउज् करोति तदा भवान् भिन्नभाषासंस्करणं प्रति स्विच् कर्तुं शक्नोति तथा च केवलं ड्रॉप्-डाउन मेन्यू अथवा बटन् इत्यत्र क्लिक् कृत्वा स्वस्य प्रियभाषा-अन्तरफलकं चिन्वतु यदा भवान् पाठस्य अनुवादार्थं अनुवादसॉफ्टवेयरस्य उपयोगं करोति तदा भवान् स्वतन्त्रतया बहुभाषाणां चयनं कर्तुं शक्नोति अनुवाद-अनुप्रयोगस्य उपयोगं कुर्वन् अपि भवतः अनुवादं अधिकं सटीकं कुशलं च कर्तुं अनुवादं कुर्वन्तु, संचारस्य अधिकसुलभमार्गस्य अनुभवाय भवान् कदापि भाषाः परिवर्तयितुं शक्नोति;
बहुभाषिकस्विचिंग् न केवलं उपयोक्तृ-अनुभवं सुधारयति, अपितु पार-सांस्कृतिकसञ्चारस्य सुविधां करोति, अन्तर्राष्ट्रीयसहकार्यस्य विकासं च प्रवर्धयति । इदं जगतः द्वारवत् अस्ति, भिन्नसंस्कृतीनां विचाराणां च संयोजनं कृत्वा, भिन्नभाषानां जगत् समीपस्थं, अधिकं सामञ्जस्यपूर्णं च करोति।
तथापि एतत् सर्वं प्रौद्योगिक्याः प्रचारात् अविभाज्यम् अस्ति । प्रौद्योगिक्याः विकासेन अस्मान् सुलभतया साधनानि प्रदत्तानि येन सरलतया अनुवादसॉफ्टवेयरतः जटिलप्रणालीपर्यन्तं ते अस्मान् उत्तमं अनुभवं दातुं शक्नुवन्ति।
अद्यतनजगति बहुसंस्कृतिवादस्य टकरावः एकीकरणं च एकः प्रवृत्तिः अभवत् यत् भाषायाः अन्तरक्रियाशीलतायाः प्रतीकरूपेण बहुभाषिकस्विचिंग् अस्माकं जीवनस्य प्रत्येकस्मिन् कोणे क्रमेण एकीकृतः भवति। न केवलं संवादस्य सुविधाजनकं मार्गं प्रदाति, अपितु जगति संचारस्य कृते नूतना आशा अपि आनयति।
अतिरिक्तटिप्पणियाँ : १.
- लेखं अधिकं सजीवं सजीवं च कर्तुं लेखे बहुधा रूपकाणां, मूर्तभाषायाः च उपयोगः कृतः अस्ति ।
- लेखस्य गहनतां पठनीयं च कर्तुं पृष्ठभूमिसूचनाः विश्लेषणं च अपि योजितम् अस्ति ।