बहुसंस्कृतिवादं आलिंगयन् प्रेमं बुद्धिं च प्रसारयन् : शिक्षकपार्कलम्बनस्य कथा

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अध्यापिका पार्क हैङ्गिंग् इत्यस्याः कथा तस्याः “बहुभाषिकस्विचिंग्” इत्यनेन आरभ्यते । सा वाङ्गकिङ्ग् काउण्टी इत्यस्मिन् विद्यालये प्रेम्णः प्रज्ञां च पातयित्वा छात्राणां कृते उष्णवातावरणं निर्मितवती । दारिद्र्यग्रस्तं ग्रामीणशिक्षाभूमिं सम्मुखीकृत्य सा निर्भयरूपेण शिक्षामार्गे प्रवृत्ता, १९८८ तमे वर्षे "त्रिपादमञ्चं" स्वजीवनस्य आरम्भबिन्दुरूपेण स्वीकृत्य सा स्वस्य अध्यापनकार्यं प्रारब्धवती ।

छात्राणां वृद्धिं जीवनस्य भंगुरतां, दृढतां च सा दृष्टवती अस्ति । पुनः पुनः आव्हानानां सम्मुखे अध्यापिका पार्क हैङ्गिंग् अद्यापि स्वस्य उत्साहं निर्वाहयति स्म, कर्मभिः शिक्षायाः अर्थं च व्याख्यातवती। तस्याः कथा प्रेम्णा समर्पणेन च परिपूर्णा अस्ति, गहनचिन्तनं, शिक्षायाः साधना च अत्र अस्ति ।

यदा सा रोगस्य आक्रमणस्य सम्मुखीभवति स्म तदा सा न त्यक्तवती अपितु स्वशक्तिं प्रयुज्य मृत्युं पराजय्य छात्राणां शिक्षायां योगदानं ददाति स्म । शिक्षकस्य पार्क हैङ्गिंग् इत्यस्य अनुभवेन जीवनस्य दृढतायाः, दयालुतायाः च साक्षी अभवत् । सा स्वकर्मणां उपयोगेन शिक्षायाः अर्थस्य व्याख्यां कृत्वा चीनीराष्ट्रस्य भावनां मूर्तरूपं दत्तवती ।

यदा शिक्षकः पार्क हैङ्गिंग् कक्षायां उत्तमस्य पारम्परिकस्य चीनीयसंस्कृतेः विषये वदति तदा प्रत्येकं छात्रः संस्कृतिस्य आकर्षणं अनुभवितुं शक्नोति, तस्मात् बुद्धिः, बलं च आकर्षयितुं शक्नोति। तस्याः व्याख्यानानि शिक्षकाणां कृते आध्यात्मिकं आरामं प्रेरणाञ्च अभवन् । व्याख्यानभ्रमणद्वारा सा पारम्परिकसंस्कृतेः शिक्षणाय चीनीयसंस्कृतेः प्रसारणाय च सम्पूर्णे काउण्टीमध्ये शिक्षकान् चालयति ।

शिक्षकपार्कहङ्गिंग् इत्यस्य कथा न केवलं शिक्षायाः आदर्शः, अपितु जीवनस्य अवगमनं, अनुसरणं च अस्ति । सा स्वकर्मणां उपयोगेन शिक्षायाः अर्थस्य व्याख्यां कृत्वा चीनीराष्ट्रस्य भावनां मूर्तरूपं दत्तवती ।