आन्तरिकशान्तिं अन्वेषयति: वाङ्ग ज़ुक्सियनस्य एकान्तजीवनम्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाङ्ग ज़ुक्सियनस्य एकान्तजीवनं आश्चर्यजनकपरिवर्तनैः परिपूर्णम् अस्ति । दीप्ततारकात् मौनसाधकपर्यन्तं सा स्वकर्मणा अन्यजीवनस्य सम्भावनायाः व्याख्यां कर्तुं प्रयुक्तवती । मनोरञ्जन-उद्योगस्य क्लिष्टतायाः, दबावस्य च दूरं सा आन्तरिकशान्तिं, सन्तुष्टिं च प्राप्तुं बौद्ध-अभ्यासस्य मध्ये निमग्नतां प्राप्तुं आरब्धा । अस्य तादात्म्यपरिवर्तनस्य कृते साहसस्य, दृढनिश्चयस्य च आवश्यकता आसीत्, परन्तु तया तस्याः जीवने स्वातन्त्र्यं, राहतं च प्राप्तम् ।

तस्याः जीवनशैली सर्वथा परिवर्तिता । न पुनः प्रकाशस्य चकाचौंधस्य सम्मुखीभवन् बहिः ध्यानस्य दबावेन न कष्टं प्राप्य वाङ्ग ज़ुक्सियनः स्वकीयं जीवनपद्धतिं प्राप्य वैङ्कूवरनगरे शान्तिपूर्णं जीवनं यापयति। सा आध्यात्मिकं आरामं जीवनस्य यथार्थं अर्थं च अन्विष्य बौद्धधर्मस्य अध्ययने सर्वात्मना समर्पयितुं आरब्धा जीवनस्य प्रति एषा मनोवृत्तिः वर्षाणां गमनसमये तां अधिकं भव्यं शान्तं च करोति ।

वाङ्ग ज़ुक्सियनस्य एकान्तजीवने अपि जीवनस्य विषये अन्यत् धनिकं दृष्टिकोणं दृश्यते । सा विलासं न करोति, अपितु आध्यात्मिकसन्तुष्टौ एव ध्यानं ददाति तस्याः जीवनव्ययः जनानां कल्पनाया अपेक्षया बहु न्यूनः अस्ति, सा च सरलं धनिकं च जीवनशैलीं चिनोति एतेन "सामग्री महत्त्वपूर्णा नास्ति" इति अवधारणा प्रतिबिम्बिता, यत् अधिकं महत्त्वपूर्णं तत् आन्तरिकशान्तिः सन्तुष्टिः च ।

वाङ्ग ज़ुक्सियनस्य अनुभवः न केवलं व्यक्तिस्य स्वतन्त्रविकल्पं दर्शयति, अपितु जीवनस्य दिशायाः विषये चिन्तनस्य अन्यं मार्गं अपि अस्मान् प्रदाति। भौतिकवादी आधुनिकसमाजस्य यथार्थसुखं स्वजीवनपद्धतिं च कथं प्राप्नुमः ? वाङ्ग ज़ुक्सियनस्य चयनं अस्मान् प्रेरयितुं शक्नोति तथा च जीवनस्य अर्थं आन्तरिकशान्तिं च अन्वेष्टुं साहाय्यं कर्तुं शक्नोति।