यांकिङ्ग् गुलोङ्ग-मार्गः : यू-आकारस्य मार्गं पारं कृत्वा प्रकृतेः गतिस्य च संलयनं अनुभवन्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुलोङ्ग-मार्गे वाहनचालनकाले भवन्तः अद्वितीयं दृश्य-प्रभावं अनुभविष्यन्ति, मार्गः लहरितः, घुमावदारः च अस्ति, यथा प्रत्येकं मोडः नूतनानि आश्चर्यकारिकाणि आनयति, येन जनाः अन्वेषणस्य आकांक्षां कुर्वन्ति । न केवलं सरलः मार्गः, अपितु प्रकृतेः यात्रां कृत्वा वेगं स्वतन्त्रतां च अनुभवितुं कथा अस्ति ।

गुलोङ्गमार्गः न केवलं दर्शनीयमार्गः, अपितु प्रकृतेः आधुनिकतायाः च कडिः अपि अस्ति । नगरस्य प्रकृतेः च संघातं, प्रकृतेः कलायाश्च जनानां साक्षी अभवत् ।

शीतकालीन ओलम्पिकयात्रा

यांकिङ्ग् शीतकालीन ओलम्पिकग्रामः शीतकालीन ओलम्पिक उद्याने एकः अद्वितीयः क्षेत्रः अस्ति यत्र आगन्तुकानां कृते नूतनः अनुभवः आनेतुं शीतकालीन ओलम्पिकस्य क्रीडातत्त्वानि प्राकृतिकदृश्यानि च संयोजिताः सन्ति ।

बैली परिदृश्य दीर्घा

बैली परिदृश्यदर्पणं गुलोङ्गमार्गात् आरभ्य शनैः शनैः यू-आकारस्य मार्गेण अग्रे गच्छति । सोङ्गशान-पर्वतः, युदु-पर्वतः इत्यादिभ्यः मनोरमस्थानेभ्यः सर्वं मार्गं प्राकृतिकदृश्यानां आनन्दं लब्धुं शक्यते । सायकलयान-उत्साहिनां कृते एतत् स्वर्गम् अस्ति, अत्र मोटरसाइकिल-यानानि, अमार्ग-वाहनानि च प्रायः आगच्छन्ति ।

शरदऋतौ महाप्राचीरस्य सौन्दर्यम्

शरदऋतुः आरोहणस्य सर्वोत्तमः समयः अस्ति रात्रौ शान्तिं अनुभवितुं काव्यात्मकं च।

ऑक्सीजन बार साइकिलिंग भ्रमण

यान्किङ्ग्-नगरस्य मातृनदी गुइहे-नद्याः अपि उत्तमः सायकलयानमार्गः अस्ति । बीजिंग एक्स्पो पार्क, गुइहे वन पार्क (पश्चिमी खण्ड), विश्व द्राक्षा एक्स्पो पार्क, बैंक्वान् क्रीडा उद्यानम् इत्यादयः सर्वे सायकल-उत्साहिनां कृते स्वर्गाः सन्ति, एतेषु स्थानेषु भिन्न-भिन्न-दृश्यानां, दृश्यानां च अनुभवं कर्तुं शक्नुवन्ति