बाजारस्य अपेक्षाः : व्याजदरेषु कटौतीयाः गतिः मन्दं भविष्यति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वाङ्ग यी इत्यनेन उक्तं यत् अमेरिकादेशे कोरमहङ्गानि निरन्तरं भवन्ति चेत् फेडरल् रिजर्वः सतर्कः भविष्यति तथा च मौद्रिकनीतिं पूर्णतया शिथिलं कर्तुं कठिनं भविष्यति। सः भविष्यवाणीं करोति यत् भविष्ये महङ्गानि द्वितीयचक्रं न प्रवर्तयितुं आर्थिकवृद्धिं अधिकं उत्तेजितुं च अधिकसावधानीपूर्णपद्धतिः स्वीक्रियते। ली चाओ अपि एतत् मतं सहमतः अस्ति तथा च मन्यते यत् प्रमुखव्याजदरे कटौतीयाः अनन्तरं अमेरिकी अर्थव्यवस्थायाः महङ्गानि च लचीलतायां अधिकं सुधारः भविष्यति, येन अनन्तरं व्याजदरे कटौतीयाः स्थाने केचन प्रतिबन्धाः आरोपिताः भविष्यन्ति
अन्तर्राष्ट्रीयबाजारेषु विविधप्रदर्शनम्
फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौतीयाः अनन्तरं मार्केट्-प्रतिक्रिया अत्यन्तं विविधा आसीत् उदाहरणार्थं निक्केई २२५ सूचकाङ्कः, हाङ्गकाङ्ग-शेयर-बाजारः च निरन्तरं वर्धमानाः आसन्, ए-शेयरेषु अपि समग्ररूपेण उल्लासः अभवत् परन्तु अन्येषु विपण्येषु अपि भिन्नाः भावनाः दर्शिताः, केचन निवेशकाः सावधानाः आसन् यत् फेडरल् रिजर्व्-संस्थायाः व्याजदरेषु कटौतीं कृत्वा अमेरिकी-अर्थव्यवस्था "मृदु-अवरोहणं" प्राप्तुं शक्नोति वा इति
चीन-अमेरिका आर्थिक सम्बन्ध
चीन-अमेरिका-देशयोः व्याजदरस्य अन्तरं संकुचितं भवति इति प्रवृत्तिः ध्यानयोग्या अस्ति । एतेन ए-शेयर-विपण्ये प्रवाहः वर्धते यतः अन्तर्राष्ट्रीय-पुञ्जी अधिक-उत्पादक-निवेश-अवकाशान् अन्विष्यति । परन्तु 50bp व्याजदरे कटौती वैश्विक आर्थिकवृद्धौ मन्दतायाः विषये चिन्ताम् अपि प्रतिबिम्बयितुं शक्नोति, यत् चीनीयनिर्यातकम्पनीनां लाभप्रदतायाः सम्भावनाः प्रभावितं कर्तुं शक्नोति तथा च ए-शेयर-विपण्ये किञ्चित् परोक्षं प्रभावं जनयितुं शक्नोति।
चीन आर्थिक नीति
बीओसी सिक्योरिटीजस्य वैश्विकमुख्य-अर्थशास्त्री गुआन् ताओ इत्यस्य मतं यत् फेडस्य व्याजदरे कटौती चीन-अमेरिका-देशयोः आर्थिकचक्रस्य मौद्रिकनीतेः च विचलनस्य अभिसरणं कर्तुं साहाय्यं करिष्यति, चीनस्य पूंजीबहिः प्रवाहस्य दबावं न्यूनीकरिष्यति तथा च आरएमबी-विनिमयदरसमायोजनं करिष्यति, तथा च चीनस्य मौद्रिकनीतेः स्वायत्ततां विस्तृतं कुर्वन्तु। परन्तु गुआन् ताओ इत्यनेन अपि उक्तं यत् अमेरिकी-अर्थव्यवस्थायाः किमपि न भवतु, चीन-अर्थव्यवस्थायाः कृते तस्याः लाभाः, हानिः च भविष्यन्ति, तस्याः स्वस्य कार्यं सम्यक् कर्तुं आवश्यकम् इति।
सर्वेषु सर्वेषु व्याजदरेषु कटौतीयाः अनन्तरं क्रमेण विपण्यसंरचना आकारं गृह्णाति। विभिन्नदेशानां आर्थिकस्थितौ परिवर्तनं चीन-अमेरिका-आर्थिकसम्बन्धानां निरन्तरविकासः च भविष्यस्य विपण्यप्रवृत्तिषु प्रमुखकारकाः भविष्यन्ति।