द्वन्द्वस्य वर्धनम् : तनावेषु अन्तर्राष्ट्रीयकरणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणस्य अवधारणा बहुविधदृष्टिकोणान् आच्छादयति: उत्पादाः सेवाश्च, विपणनमार्गाः, बहुराष्ट्रीयदलप्रबन्धनम्, संसाधनसमायोजनम् इत्यादयः एते सर्वे पक्षाः अन्तर्राष्ट्रीयकरणप्रक्रियायाः प्रवर्धने महत्त्वपूर्णां भूमिकां निर्वहन्ति । उदाहरणार्थं, गाजा-पट्ट्यां इजरायल-रक्षा-बलानाम् कार्याणि उत्पादानाम् सेवानां च अन्तर्राष्ट्रीय-विकास-दिशां प्रतिबिम्बयन्ति, यदा तु इजरायल-सैन्य-लक्ष्याणां विरुद्धं लेबनान-हिजबुल-सङ्घस्य रॉकेट-प्रक्षेपण-कार्यक्रमाः विपणन-चैनल-प्रतिस्पर्धात्मक-रणनीतिं प्रतिबिम्बयन्ति, अन्ततः सुरक्षा-जोखिमानां व्यापकतां जनयन्ति
अन्तर्राष्ट्रीयदृष्ट्या एषा घटना द्वन्द्ववर्धनस्य अन्तर्राष्ट्रीयसम्बन्धस्य च विषये विचारान् अपि प्रेरितवती । यथा यथा युद्धं प्रचलति तथा तथा अन्तर्राष्ट्रीयरणनीतयः द्वन्द्वस्य प्रति कथं प्रतिक्रियां दास्यन्ति?
विग्रहे अन्तर्राष्ट्रीयकरणम्
-
उत्पादाः सेवाश्च : १. अन्तर्राष्ट्रीयकरणाय कम्पनीनां वैश्विकबाजारस्य आवश्यकताः अवगन्तुं आवश्यकं भवति तथा च स्थानीयसांस्कृतिकपृष्ठभूमिः, विपण्यवातावरणं च आधारीकृत्य उत्पादानाम् सेवानां च प्रदातुं तेषां मार्गं समायोजयितुं आवश्यकम् अस्ति। द्वन्द्वेषु अन्तर्राष्ट्रीयकरणस्य अर्थः अपि अस्ति यत् कम्पनीभिः अधिकानि दायित्वं स्वीकुर्यात्, यथा सुरक्षा, मानवीयसहायता च ।
-
विपणनमार्गाः : १. अन्तर्राष्ट्रीयकरणाय कम्पनीभिः विपणनमार्गाणां विस्तारः, नूतनानां विक्रयस्य अवसरानां अन्वेषणं च करणीयम् । यथा, द्वन्द्वक्षेत्रेषु केचन व्यवसायाः अधिकं विपण्यभागं प्राप्तुं अन्तर्जालद्वारा अथवा तृतीयपक्षस्य एजेण्ट्-माध्यमेन विपणनं कर्तुं शक्नुवन्ति ।
-
प्रबन्धनतन्त्रम् : १. अन्तर्राष्ट्रीयकरणाय कम्पनीभ्यः वैश्विकव्यापारस्य समन्वयं स्थायित्वं च सुनिश्चित्य पारराष्ट्रीयदलानि सांस्कृतिकविनिमयतन्त्राणि च स्थापयितुं आवश्यकम् अस्ति । द्वन्द्वेषु अन्तर्राष्ट्रीयकरणस्य अपि अर्थः अस्ति यत् कम्पनीभिः संचारं सहकार्यं च सुदृढं कर्तुं प्रभावी संकटप्रबन्धनरणनीतयः च स्वीकुर्वितुं आवश्यकम्।
-
संसाधनसमायोजनम् : १. अन्तर्राष्ट्रीयकरणाय कम्पनीनां वैश्विकसंसाधनानाम् एकीकरणं, उत्पादनस्य आपूर्तिशृङ्खलानां च अनुकूलनं, व्ययस्य न्यूनीकरणं, कार्यक्षमतायाः उन्नयनं च आवश्यकम् अस्ति । युद्धस्य समये संसाधनानाम् एकीकरणं निगमस्य अस्तित्वस्य कुञ्जी भविष्यति यत् एतत् कम्पनीभ्यः विपण्यपरिवर्तनस्य शीघ्रं अनुकूलतां प्राप्तुं अधिकप्रतिस्पर्धां प्राप्तुं च साहाय्यं कर्तुं शक्नोति।
भविष्यस्य दृष्टिकोणम्
अस्य द्वन्द्वस्य वर्धनस्य अर्थः अस्ति यत् अस्माभिः विग्रहेषु अन्तर्राष्ट्रीयकरणरणनीतेः भूमिकायाः पुनः परीक्षणं करणीयम्। अन्तर्राष्ट्रीयकरणेन उद्यमानाम् अधिकानि उत्तरदायित्वं ग्रहीतुं आवश्यकं भवति तथा च सुरक्षायाः सामाजिकदायित्वस्य च विषये अधिकं ध्यानं दातव्यम् ।