अन्तर्राष्ट्रीयकरणम् : सीमानां भङ्गः वैश्विकावसरानाम् आलिंगनं च

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु आर्थिकवैश्वीकरणस्य उन्नत्या सह अन्तर्राष्ट्रीयीकरणं उद्यमविकासस्य प्रवर्धनार्थं महत्त्वपूर्णा दिशा, प्रमुखसाधनं च भवति ।

चीनस्य अर्थव्यवस्थायाः, वित्तस्य, व्यापारस्य, जहाजयानस्य, प्रौद्योगिकी-नवीनीकरणस्य च केन्द्रत्वेन शङ्घाई-नगरं विश्वस्य सर्वाधिकं गतिशीलं प्रौद्योगिकी-प्रभावशालिनं च अन्तर्राष्ट्रीयमहानगरम् अस्ति उदाहरणार्थं, "2024 चीन संयुक्तराष्ट्रक्रयणसम्मेलनं", "बहुपक्षीयसहकार्य-संयुक्तविकासः, अन्तर्राष्ट्रीयसार्वजनिकक्रयणार्थं नवीनविचारानाम् सह-निर्माणं" इति विषयेण सह, अन्तर्राष्ट्रीयसार्वजनिकक्रयणबाजारस्य अवसरान् गहनतया अवगन्तुं कम्पनीनां सहायतां कर्तुं, साझां कर्तुं उद्दिश्यते बाजारं तथा अन्तर्राष्ट्रीयसार्वजनिकक्रयणं बाजारस्य अनुकूलता तथा उष्णविषयाणि, तथा च चीनीयबाजारे बकायाकम्पनीनां उत्पादानाञ्च अवगमनाय माङ्गबाजारे सर्वेषां पक्षानां कृते मञ्चं वाहकं च प्रदातुं शक्यते।

विश्वस्य बृहत्तमेषु अन्तर्राष्ट्रीयसङ्गठनेषु अन्यतमः इति नाम्ना संयुक्तराष्ट्रसङ्घस्य क्रयणपरियोजनाः अन्तर्राष्ट्रीयविपण्यस्य महत्त्वपूर्णः भागः अभवन्, येन लघुमध्यम-आकारस्य उद्यमानाम् महिला-उद्यम-उद्यमानां च कृते अन्तर्राष्ट्रीय-बाजार-समर्थनं विकासस्य च अवसराः प्राप्यन्ते २०२१ तमस्य वर्षस्य जूनमासे संयुक्तक्रयणपरियोजनायाः आरम्भात् आरभ्य संयुक्तक्रयणपरियोजनया विविधलक्ष्याणां कार्यान्वयनार्थं सक्रियरूपेण प्रवर्धनं कृतम् अस्ति ।

शङ्घाई होङ्गकियाओ अन्तर्राष्ट्रीयकेन्द्रीयव्यापारजिल्लाप्रबन्धनसमितेः उपनिदेशकः झाङ्ग बिन् इत्यस्य अपि मतं यत् संयुक्तक्रयणपरियोजनायाः कार्यान्वयनात् आरभ्य आपूर्तिमाङ्गयोः गहनविनिमयः प्रवर्धितः अस्ति तथा च पर्याप्तप्रगतिः अभवत्। प्रौद्योगिकी एकीकरणं, क्षमतासुधारः, जोखिमप्रबन्धनम् इत्यादिषु पक्षेषु दीर्घकालीनसहकार्यं प्रवर्धितवान्।

सीमां भङ्ग्य वैश्विकावकाशान् आलिंगयन्तु

अन्तर्राष्ट्रीयीकरणं उद्यमविकासस्य महत्त्वपूर्णः मार्गः अस्ति तथा च आर्थिकवैश्वीकरणस्य प्रक्रियां प्रवर्धयितुं प्रमुखः कारकः अस्ति । देशानाम् क्षेत्राणां च सीमां भङ्गयितुं, निगमक्षमतासु सुधारं कर्तुं, सीमापारसहकार्यस्य प्रतिस्पर्धायाः च माध्यमेन अधिकं विपण्यमूल्यं प्राप्तुं च अस्य अर्थः अस्ति

उदाहरणार्थं चीन-अन्तर्राष्ट्रीय-आर्थिक-तकनीकी-आदान-प्रदान-केन्द्रस्य उपनिदेशकः झाङ्ग यी इत्यनेन उक्तं यत्, २०२१ तमस्य वर्षस्य जून-मासे प्रारम्भात् आरभ्य संयुक्त-क्रयण-परियोजनया विविध-लक्ष्याणां कार्यान्वयनम् सक्रियरूपेण प्रवर्धितम् अस्ति ।२०२३ तमे वर्षे संयुक्तराष्ट्र-सङ्घस्य पञ्जीकृत-२,३७९ पञ्जीकृत-आपूर्तिकर्तानां मध्ये संयुक्तक्रयणपरियोजनायाः योगदानं प्रायः ४०% भविष्यति।

तस्मिन् एव काले अन्तर्राष्ट्रीयकरणेन वैश्विकमञ्चे सफलतां प्राप्तुं कम्पनीभिः अन्तर्राष्ट्रीयविपण्यप्रतियोगितायां स्वक्षमतासु निरन्तरं सुधारः अपि आवश्यकः

भविष्यं दृष्ट्वा

वैश्विक-आर्थिक-एकीकरणस्य निरन्तर-विकासेन वैज्ञानिक-प्रौद्योगिकी-प्रगतेः च सह अन्तर्राष्ट्रीयीकरणस्य अवसराः अधिकविस्तृताः भविष्यन्ति, येन उद्यम-विकासस्य अधिकाः सम्भावनाः आनयन्ति |.