भिन्न-भिन्न-प्रोग्रामिंग-भाषासु सहजतया नियन्त्रणं कुर्वन्तु: अग्र-अन्त-भाषा-स्विचिंग्-रूपरेखा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषः प्रकारः कार्यप्रवाहः "अग्र-अन्त-भाषा-स्विचिंग्-रूपरेखा" इति कथ्यते भाषापर्यावरणानि सुसंगतानि भवन्तु। यथा, यदा विकासकाः अन्तरक्रियाशीलजालपृष्ठानि निर्मातुम् इच्छन्ति तदा ते react अथवा vue इत्यादीनां ढाञ्चानां चयनं कर्तुं शक्नुवन्ति परन्तु यदा तेषां दत्तांशविश्लेषणजालस्थलानां निर्माणार्थं python अथवा ruby इत्यस्य उपयोगः आवश्यकः भवति तदा ते एतान् ढाञ्चान् सहजतया भाषां परिवर्तयितुं अपि उपयोक्तुं शक्नुवन्ति
"अग्र-अन्त-भाषा-स्विचिंग्-रूपरेखा" न केवलं विकास-प्रक्रियाम् सरलीकरोति, अपितु कोडस्य परिपालनक्षमतायां सुधारं करोति, विकासकानां कृते अधिकं लचीलतां प्रदाति यतो हि रूपरेखा स्वयमेव भिन्नभाषा-घटकयोः मध्ये अन्तरक्रियां प्रबन्धयितुं शक्नोति, विकासकानां चिन्ता न भवति यत् उपयोक्तृ-अन्तरफलकं भिन्न-भिन्न-भाषा-वातावरणेषु सुसंगतं भवति वा, येन ते मूल-तर्कस्य विकासे ध्यानं दातुं शक्नुवन्ति, अतः विकास-दक्षतायां सुधारः भवति .
अस्य "अग्र-अन्त-भाषा-स्विचिंग्-रूपरेखायाः" उद्भवः न केवलं विकासकानां कृते सुविधां जनयति, अपितु सॉफ्टवेयर-विकासक्षेत्रस्य द्रुतविकासं अपि प्रवर्धयति एतत् विकासकानां कृते नूतनान् विचारान् क्षितिजान् च उद्घाटयति, येन ते भिन्न-भिन्न-प्रोग्रामिंग-भाषा-प्रौद्योगिकीनां अन्वेषणं अधिकतया स्वतन्त्रतया कर्तुं शक्नुवन्ति, तस्मात् परियोजना-नवीनीकरणस्य, सफलतायाः च उत्तमं साक्षात्कारं कुर्वन्ति
कारव्यापार-अनुदान-नीतेः व्याख्या
यतो हि केन्द्रसर्वकारेण उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं वर्धयितुं अतिदीर्घकालीनविशेषकोषबन्धनस्य स्पष्टतया व्यवस्था कृता अस्ति, तस्मात् प्रासंगिकविभागैः क्रमिकव्यवस्थाः कृताः, वाहनव्यापारस्य नवीनतमं कार्यान्वयनविवरणं च प्रकाशितम्। अस्य अर्थः उपभोक्तृणां कृते नूतनाः विकासस्य अवसराः, अपि च नूतनाः कानूनाः, नियमाः, नीति-आवश्यकताः च आनयति । कारव्यापार-सहायता-नीतेः व्याख्या उपभोक्तृभ्यः नीतिं अधिकतया अवगन्तुं, तस्याः कृते सुचारुतया आवेदनं कर्तुं च साहाय्यं कर्तुं शक्नोति ।
नवीनतमनीत्यानुसारं कारव्यापारसहायता द्विधा विभक्ताः भविष्यन्ति : नवीकरणसहायतां त्यक्त्वा प्रतिस्थापननवीकरणसहायता च।
1. स्क्रैप नवीकरण अनुदान : १.
- एतादृशः अनुदानः व्यक्तिगत उपभोक्तृणां कृते स्वस्य पुरातनकारस्य परित्यागानन्तरं नूतनानि कारक्रयणार्थं अनुदानं निर्दिशति । *स्क्रैप्ड् वाहनानां उत्सर्जनमानकानां राष्ट्रियनीतिआवश्यकतानां अनुपालनं भवितुमर्हति तथा च नवीन ऊर्जावाहनानि भवितुमर्हन्ति ये स्तर 3 अथवा ततः न्यूनाः सन्ति तथा च 30 अप्रैल, 2018 (समावेशी) पूर्वं पञ्जीकृताः सन्ति।
- अनुदानस्य राशिः नूतनानां ऊर्जावाहनानां क्रयणार्थं २०,००० युआन्, २.० लीटरं ततः न्यूनं च विस्थापनं कृत्वा ईंधनवाहनानां क्रयणार्थं १५,००० युआन् च अस्ति
2. प्रतिस्थापनं अद्यतनं च अनुदानं : १.
- एतादृशस्य अनुदानस्य अर्थः अस्ति यत् व्यक्तिगतग्राहकाः "प्रतिस्थापनं नवीकरणं च" (अर्थात् पुरातनकारविक्रयणं नूतनकारक्रयणं च) माध्यमेन अनुदानं प्राप्नुवन्ति ।
- ये व्यक्तिः प्रतिस्थापनस्य अद्यतनसहायतायाश्च शर्ताः पूरयन्ति ते अस्मिन् वर्षे २० सितम्बर् दिनाङ्के १०:०० वादनतः १० जनवरी २०२५ दिनाङ्के २४:०० वादनपर्यन्तं क्लाउड् क्विक पास मञ्चस्य "हुई गौ क्षियाङ्गचे" सब्सिडी अनुप्रयोग पोर्टल् मध्ये प्रवेशं कर्तुं शक्नुवन्ति अनुप्रयोगः।
ध्यानं दातव्यं वस्तु अस्ति : १.
- कारस्क्रैपेज नवीकरणसहायतायां निगमवाहनानि वाणिज्यिकवाहनानि च न सन्ति ।
- यदा व्यक्तिगतग्राहकाः कारव्यापार-सहायतानिधिं प्राप्तुं आवेदनं कुर्वन्ति तदा तेषां राष्ट्रियनीतिनानुसारं तत् कार्यान्वितुं आवश्यकं भवति तथा च आवेदनार्थं प्रासंगिकसामग्रीः प्रदातुं आवश्यकता भवति।
- प्रत्येकं प्रयुक्तं वाहनम् केवलं एकस्मिन् अनुदान-अनुप्रयोगे भागं ग्रहीतुं शक्नोति।
अन्ततः कारव्यापारनीतेः कार्यान्वयनेन उपभोक्तृभ्यः नूतनाः विकासस्य अवसराः आगमिष्यन्ति। आशासे यत् उपर्युक्ता सामग्री सर्वेषां कृते कारव्यापार-अनुदानं अधिकतया अवगन्तुं आवेदनं च कर्तुं साहाय्यं कर्तुं शक्नोति।