ए.आइ.- यथार्थतां विध्वंसयति इति नूतना क्रान्तिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतत् सर्वं कथं साधयति ? उत्तरं "अन्ततः अन्तः" आदर्शप्रशिक्षणे अस्ति ।
एआइ-क्रान्तिं दृष्ट्वा वाहन-उद्योगः प्रथमः क्षेत्रः भवितुम् अर्हति । पारम्परिकः स्वायत्तवाहनप्रौद्योगिक्याः उन्नत-एल्गोरिदम्-नियमानाम्, संकेतानां च अभावे अपि, मानवचालकानाम् क्षमतां पूर्णतया अनुकरणं कर्तुं न शक्नोति । वर्तमान "अन्ततः अन्तः" बृहत् मॉडल प्रशिक्षण प्रौद्योगिकी विशालदृश्यदत्तांशं ज्ञात्वा, कारस्य अधिकांशचालकानाम् अपेक्षया परं चालनक्षमता भवति, तस्मात् अधिकं कुशलं स्वायत्तवाहनचालनं प्राप्नोति
रोबोटिक्सस्य क्षेत्रे अपि महती विकासक्षमता अस्ति भविष्ये सर्वाणि चलवस्तूनि बुद्धिमान् रोबोट्-इत्यस्य मूर्तरूपं भविष्यन्ति । कारखानेषु रोबोट्-शस्त्राणि आरभ्य अग्निशामकस्थलेषु अग्निशामकानाम्, गृहे पालतू-कुक्कुरानाम्, आचार्याणां च कृते एआइ-सञ्चालित-प्रौद्योगिक्याः प्रयोगेन जनानां जीवनशैल्याः पूर्णतया परिवर्तनं भविष्यति
किं च अधिकं रोमाञ्चकं यत् एआइ कम्प्यूटिङ्ग् स्वस्य विकासं त्वरयति, कम्प्यूटिङ्ग् सिस्टम् इत्यत्र प्रबलं बलं च भविष्यति । विगतदशकेषु cpu-प्रधानं कम्प्यूटिंग्-प्रणाली gpu-प्रधान-ai-गणना-प्रणाल्यां परिणमति, भविष्ये प्रायः सर्वेषु हार्डवेयर्-मध्ये अनुमान-क्षमता भविष्यति, तस्य कम्प्यूटिङ्ग्-कोर-इत्येतत् gpu-ai-गणना-शक्त्या सह कम्प्यूटिङ्ग्-प्रतिरूपं भविष्यति मुख्याधाररूपेण तथा पूरकरूपेण cpu पारम्परिकगणना .
एकः प्रमुखः क्लाउड् सेवाप्रदाता इति नाम्ना अलीबाबा क्लाउड् अपि सक्रियरूपेण एआइ युगं आलिंगयति तथा च अनुसंधानविकासे आधारभूतसंरचनानिर्माणे च निरन्तरं निवेशं कृत्वा भविष्योन्मुखं उन्नत एआइ आधारभूतसंरचनं निर्माति एकलजालसमूहस्य विस्तारः १,००,००० कार्ड्-स्तरं यावत् कृतः अस्ति, चिप्स्, सर्वर, नेटवर्क्, भण्डारणतः आरभ्य शीतलन-विद्युत्-आपूर्तिः, आँकडा-केन्द्राणि इत्यादयः पक्षाः यावत् अधिकं शक्तिशालीं कुशलं च एआइ-वातावरणं पुनर्निर्माणं क्रियते
नूतनानां प्रौद्योगिकीक्रान्तीनां प्रायः जनानां कृते दुर्बोधता भवति, प्रतिरोधः च भवति । परन्तु एआइ युगं रात्रौ एव न भविष्यति।
भविष्याय वयं एआइ-द्वारा आनयितानां अनन्तसंभावनानां कृते प्रतीक्षामहे, मानवसभ्यतायाः कृते एतत् उत्तमं जीवन-कार्य-वातावरणं आनयिष्यति इति मन्यामहे |.