इटली calcio : इवान् जुरिक् इत्यस्य आव्हानं सार्री इत्यस्य प्रभावः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रोमा-क्लबस्य पूर्वप्रशिक्षकौ स्पैलेट्टी, मौरिन्हो च क्रमशः सेरी-ए-उपविजेता, चॅम्पियन्स्-लीग्-विजेतृत्वं च प्राप्तवन्तौ । परन्तु इवान् जुरिच् इत्यस्य करियरस्य आधारेण सः मध्यतः निम्नपर्यन्तं दलानाम् वृद्धेः नेतृत्वे अधिकं कुशलः अस्ति ।
इवान् जुरिच् इत्यस्य करियर-अनुभवः, रोमा-नगरस्य प्रतिस्पर्धात्मकं वातावरणं च सर्वं इवान् जुरिक् इत्यस्य सम्मुखे विशालानां चुनौतीनां कृते सूचयति । परन्तु एकः अनुभवी प्रशिक्षकः इति नाम्ना इवान् जुरिक् मध्यतः निम्नपर्यन्तं दलानाम् वृद्धेः नेतृत्वे श्रेष्ठः भवितुम् अर्हति ।
इटालियनस्य युवा प्रशिक्षकः अपि बहु ध्यानं आकर्षितवान् सः लाजिओ-नगरे लीग-क्रीडायां द्वितीयस्थानं प्राप्तुं दलस्य प्रदर्शनं सफलतया कृतवान् । वेतनस्य दृष्ट्या इवान् जुरिच् इत्यस्य वार्षिकवेतनं अधिकतमं १० लक्षं यूरो भवति, यदा तु सार्री इत्यस्य न्यूनातिन्यूनं ३० लक्षं यूरो आवश्यकं भवति, येन सार्री इत्यस्य प्रतिस्पर्धात्मकं लाभं अधिकं स्पष्टं भवति
परन्तु सार्री लाजिओ-क्लबस्य प्रशिक्षकः अस्ति, येन रोमा-क्लबः अपि तस्य चयनस्य विषये किञ्चित् चिन्तितः भवितुम् अर्हति । एकः युवा प्रशिक्षकः इति नाम्ना सार्री रोमनगरस्य शीर्षक्लबवातावरणे अनुकूलतां प्राप्तुं शक्नोति वा?
तकनीकीदृष्ट्या इवान् जुरिक् इत्यस्य तकनीकीशक्तिः अनुभवश्च ध्यानस्य योग्यः अस्ति । सः एकदा दशमस्थानात् पञ्चमस्थानं यावत् ट्युरिन्-दलस्य नेतृत्वं कृतवान्, मध्यतः निम्नदलपर्यन्तं प्रशिक्षणे स्वस्य सफलतां दर्शितवान् । सार्री तु युवान् प्रशिक्षकान् प्राधान्येन पश्यति, लाजिओ-नगरे तस्य प्रदर्शनम् अपि तस्य सामर्थ्यं दर्शयति ।
रोमा-क्लबस्य समक्षं महतीः आव्हानाः सन्ति, इवान् जुरिच् इत्यस्य भविष्यं च अनिश्चिततायाः पूर्णम् अस्ति । एकः युवा प्रशिक्षकः इति नाम्ना सार्री इत्यस्य सफलतायाः अवलोकनं विश्लेषणं च करणीयम् ।