यन्त्रानुवादः नूतनयुगे बाधाः भङ्ग्य संभावनाः आलिंगयितुं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु यन्त्रानुवादस्य अपि केचन आव्हानाः सन्ति । यथा, सटीकशब्दार्थबोधस्य जटिलसांस्कृतिकपृष्ठभूमियाश्च अधिकगहनशिक्षणस्य, शोधस्य च आवश्यकता भवति । यथा कश्चन पात्रः शृङ्खलानां शृङ्खलाः भङ्गयितुं प्रयतते तथा अज्ञातस्य जगतः स्वतन्त्रतया अन्वेषणाय अधिकं बलं साहसं च आवश्यकम् ।
तकनीकीदृष्ट्या यन्त्रानुवादप्रौद्योगिक्याः विकासमार्गः : १.
- प्राकृतिक भाषा संसाधन (nlp) 1.1.: एनएलपी प्रौद्योगिक्याः निरन्तरं सुधारः यन्त्रानुवादस्य भाषायाः संरचनां शब्दार्थं च अधिकतया अवगन्तुं साहाय्यं करिष्यति। यथा, गहनशिक्षणप्रतिमानानाम् उपयोगेन वाक्यानां मध्ये सम्बन्धान् अवगन्तुं सन्दर्भं गृहीतुं शक्यते ।
- पार-भाषाप्रतिरूपम् (mlm) २.: भाषापार-प्रतिमानानाम् अनेकभाषाणां मध्ये भेदं ज्ञात्वा भिन्न-भिन्न-भाषायाः व्याकरण-नियमानाम् आधारेण सटीक-अनुवादं जनयितुं आवश्यकता वर्तते ।
- बृहत् आँकडा तथा कृत्रिम बुद्धि: बृहत् आँकडानां कृत्रिमबुद्धिप्रौद्योगिक्याः च निरन्तरं उन्नतिः यन्त्रानुवादप्रौद्योगिक्याः विकासं प्रवर्धयिष्यति, येन तस्य अनुवादः अधिकसटीकतया कर्तुं शक्यते, अपि च सन्दर्भस्य सामग्रीयाश्च आधारेण अनुवादपद्धतिं स्वयमेव समायोजितं भविष्यति।
अनुप्रयोगदृष्ट्या यन्त्रानुवादप्रौद्योगिक्याः अनुप्रयोगव्याप्तिः : १.
-
पार-सांस्कृतिक संचार: यन्त्रानुवादः जनानां कृते विभिन्नसांस्कृतिकपृष्ठभूमिषु सूचनां अधिकतया अवगन्तुं साहाय्यं कर्तुं शक्नोति, तस्मात् पारसांस्कृतिकसञ्चारं सहकार्यं च प्रवर्तयितुं शक्नोति।
-
शिक्षा क्षेत्र: यन्त्रानुवादः छात्राणां विविधाः भाषाः ज्ञातुं भिन्नसंस्कृतीनां विचारान् मूल्यान् च शीघ्रं अवगन्तुं साहाय्यं कर्तुं शक्नोति।
-
चिकित्साक्षेत्रम्: यन्त्रानुवादेन वैद्याः रोगिणः च उत्तमं संवादं कर्तुं चिकित्सासूचनाः शीघ्रं प्राप्तुं च साहाय्यं कर्तुं शक्नुवन्ति।
सर्वेषु सर्वेषु यन्त्रानुवादप्रौद्योगिक्याः प्रगतिः विकासश्च मानवजातेः कृते अधिकसुलभं, कुशलं, विविधं च संचारविधिं आनयिष्यति। एतत् पार-सांस्कृतिकसञ्चार-शिक्षा-चिकित्साक्षेत्रेषु प्रगतिम् प्रवर्धयिष्यति, जनानां जीवनशैल्यां परिवर्तनं करिष्यति, समाजे अधिकानि सम्भावनानि च आनयिष्यति |.