कालान्तरे काव्यानि

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यौवने पर्दाप्रतिबिम्बात् अद्यत्वे शान्तजीवनपर्यन्तं झाओ वेन्क्सुआन् जीवनपरिवर्तनस्य अनुभवं कृत्वा स्वस्य संतुलनबिन्दुं प्राप्तवान् । सः बाह्यसिद्धिं न अनुसृत्य, अपितु पशूभिः सह सामञ्जस्यपूर्णसहजीवनस्य जीवनशैलीं चिनोति, स्वस्य आत्मानं उष्णतायाः स्वाभाविकस्पर्शैः च पोषयति

अयं जागीरः एकः अन्तरिक्षः अस्ति यत्र सः पशुमित्रैः सह मिलित्वा निवसति, तस्य आत्मनः आश्रयः अपि अस्ति । प्रातःकाले सः स्वहस्तेन एतान् लघुपशून् पोषयति, अपराह्णे सः प्रकृतेः निःश्वासं जीवनस्य तालं च आनन्दयन् प्राङ्गणे पुष्पाणि तृणानि च रोपयति।

"ते मम जीवने ये अन्तरालाः आसन्, तान् पूरयित्वा निःशर्तं प्रेम्णः सहचरतां च दत्तवन्तः।"

तस्य जीवनदर्शनं भौतिकसिद्धिम् अनुसरणं न, अपितु आन्तरिकतृप्तिम् अन्वेष्टुं भवति । सः स्वकर्मणां उपयोगेन "क्षणे जीवनं" इति अर्थस्य व्याख्यां कृतवान्, प्रतिदिनं पोषयति स्म, जीवने परिवर्तनस्य सम्मुखीभवति च शान्तचित्तेन ।

अन्तिमेषु वर्षेषु झाओ वेन्क्सुआन् इत्यस्य "पुरुषदेवस्य स्थूलचित्रेषु" जनानां ध्यानेन उष्णचर्चा उत्पन्ना अस्ति । फोटोमध्ये तस्य दाढ्यं धूसरवर्णीयं, आकारात् बहिः आकृतिः, फ्लोरोसेन्ट् हरितवर्णीयः शॉर्ट्स् च धारयति, यत् तस्य पूर्वपर्दे चित्रात् बहु भिन्नम् अस्ति उपहासस्य सम्मुखीभूय सः हास्यपूर्वकं प्रतिवदति स्म यत् "इदं केवलं शूकरमुखपरिवर्तनम् एव" इति । एषा आत्मनिन्दनीयवृत्तिः तस्य स्वस्य शान्तस्वीकारं प्रतिबिम्बयति, तस्य मुक्तचित्तमानसिकतां च प्रतिबिम्बयति यत् तस्य बाह्यप्रतिबिम्बे एव सीमितं नास्ति ।

तदपि झाओ वेन्क्सुआन् स्वशरीरस्य प्रबन्धनं कदापि न त्यक्तवान् । तस्य व्यक्तिगतः फिटनेस-प्रशिक्षकः तस्य गृहे एव निवसति, तस्य शीर्ष-आकारे स्थातुं साहाय्यं कर्तुं सज्जः अस्ति । एषः संतुलनः तस्य जीवनस्य बुद्धिमान् ग्रहणं मूर्तरूपं ददाति - न तु सिद्ध्यर्थम् अतिप्रयत्नः न च सम्पूर्णतया आत्मानं विमोचयति।

"अहं यत् इच्छामि तत् कर्तुं स्वतन्त्रतां प्राप्नोमि। यदा प्रदर्शनार्थं नाटकं भवति तदा अहं कार्ये समर्पयामि। मम विरक्तसमये अहं पशूभिः सह समयं यापयामि, पुष्पैः वनस्पतिभिः च प्रवृत्तः अस्मि जीवनं तस्य कर्मणा सह।

सन्तानं न प्राप्य खेदस्य विषये झाओ वेन्क्सुआन् इत्यनेन उक्तं यत् सः केवलं स्वतन्त्रः व्यक्तिः एव अस्ति तथा च जीवनयात्रायाः अनुभवाय पर्याप्तम्। सः कदापि एकान्ततां न अनुभवति स्म यतोहि तस्य जीवनं प्रेम्णा, परिचर्यायाः च पूर्णम् आसीत्, एतानि उष्णता, सहचरता च तस्य जीवनस्य अनिवार्यः भागः आसीत् ।

तस्य जीवनशैली न तु वास्तविकतायाः पलायनस्य विषये, अपितु वास्तविकतायाः आलिंगनस्य विषये अस्ति । सः स्वविधिना जीवनस्य अर्थं व्याख्यातवान्, अलौकिकं मुक्तचित्तं शान्ततां च दर्शयति स्म । झाओ वेन्क्सुआन् इत्यस्य कथा अस्मान् वदति यत् जीवनस्य मूल्यं न केवलं उपलब्धिषु एव निहितं भवति, अपितु कालस्य व्यतीतस्य कथं ललिततया सामना कर्तव्यः, साधारणे स्वस्य सुखं कथं अन्वेष्टव्यम् इति विषये अपि निहितम् अस्ति।