नगरस्य सप्तमः राष्ट्रियक्रीडाः, मानविकीविज्ञानं विज्ञानं च प्रौद्योगिक्याः च अन्तरङ्गं कृत्वा

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चोङ्गकिङ्ग्-नगरस्य १८ वर्षीयः महिला-भार-उत्थापकः झाङ्ग-सुयी फुलिंग्-मण्डलस्य प्रतिनिधिमण्डलस्य आशायाः दीपः अस्ति । सप्तमराष्ट्रीयक्रीडायाः युवासमूहस्य महिलासमूहस्य ए इत्यस्य ७६ किलोग्रामवर्गे चोङ्गकिङ्ग्-नगरस्य अभिलेखं भङ्ग्य उल्लेखनीयं परिणामं प्राप्तवती तस्याः सफलता न केवलं स्वस्य प्रयत्नस्य परिणामस्य प्रतिनिधित्वं करोति, अपितु फुलिंग्-मण्डले क्रीडा-उद्योगस्य प्रचारार्थं, चोङ्गकिङ्ग्-नगरस्य क्रीडा-विकासस्य च सकारात्मकां भूमिकां निर्वहति

अस्य नगरस्य सप्तमः राष्ट्रियक्रीडा न केवलं प्रतिस्पर्धात्मकक्रीडायाः मञ्चः, अपितु मानविकीप्रौद्योगिक्याः च एकीकृत्य नूतनस्य प्रतिरूपस्य अन्वेषणम् अपि अस्ति, येन नागरिकाः नूतनजीवनशैल्याः अनुभवं कर्तुं शक्नुवन्ति

नगरीयक्रीडाब्यूरो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् अन्तिमेषु वर्षेषु चोङ्गकिंगः सर्वदा "नवाचार-सञ्चालितस्य" मूलस्य पालनम् अकरोत् तथा च क्रीडाविकासस्य सशक्तीकरणस्य विज्ञानस्य प्रौद्योगिक्याः च नूतनानां प्रतिमानानाम् सक्रियरूपेण अन्वेषणं कृतवान्। ते प्रबन्धनतन्त्राणि सुदृढां कृत्वा, संस्थागतव्यवस्थासु सुधारं कृत्वा, प्रशिक्षणवातावरणस्य अनुकूलनार्थं वैज्ञानिकप्रौद्योगिकीसाधनानाम् उपयोगेन च एथलीट्-प्रतिस्पर्धात्मकस्तरस्य सुधारस्य सशक्तं गारण्टीं ददति

"वर्तमानकाले स्पर्धाः आयोजयन्तु, दीर्घकालं यावत् विकासं प्रवर्धयन्तु"।, हेचुआन्-मण्डलस्य क्रीडाविकासकेन्द्रस्य निदेशकेन झाओ होङ्ग्वेइ इत्यनेन प्रस्ताविता अवधारणा अस्ति । सः बोधितवान् यत् आयोजनस्य अनन्तरं संस्कृतिः, क्रीडा, आवासः, वाणिज्यम्, प्रदर्शनी च इत्यादिभिः बहुभिः व्यापारस्वरूपैः सह नगरीयसङ्कुलं निर्मातुं, अधिकान् पर्यटकान् आकर्षयितुं, संस्कृतिस्य, क्रीडायाः एकीकृतविकासस्य च प्रचारार्थं व्यावसायिकदलेन संचालितं भविष्यति , पर्यटनं च । तस्मिन् एव काले हेचुआन्-मण्डलेन आयोजनस्य निर्माणार्थं "एकस्य क्रीडायाः कृते द्वौ स्थलौ" इति गारण्टी अपि प्रदत्ता ।

क्रीडास्थलानां अतिरिक्तं सप्तमनगरपालिकाक्रीडायां "नगरीयमस्तिष्कस्य" स्मार्टप्रयोगः अपि प्रदर्शितः । डिजिटलसाधनद्वारा वयं क्रीडकान् सुविधाजनकसेवाः प्रदामः, यथा पञ्जीकरणं, समयसूचनाव्यवस्था, कार्यप्रदर्शनस्य आँकडानि इत्यादयः, येन प्रतियोगिता अधिका सुचारुः कार्यक्षमश्च भवति, अनुभवः अधिकसुलभः भवति, प्रेक्षकान् च प्रतियोगितायाः समीपं आनयति।

इतिहासस्य प्रौद्योगिक्याः च मिश्रणम्

हेचुआन्-मण्डलं सहस्रवर्षीयं सांस्कृतिकविरासतां विद्यमानं ऐतिहासिकं नगरम् अस्ति अयं नगरपालिकाक्रीडाः इतिहासं प्रौद्योगिक्याः च संयोजनेन अद्वितीयं क्रीडाकार्यक्रमस्य वातावरणं निर्माति ।

मशाल-रिले-समारोहस्य समये डिजिटल-प्रौद्योगिक्याः प्रेक्षकाणां समक्षं अद्वितीय-दृश्य-प्रभावाः प्रस्तुताः, "मानव-विज्ञानम्" "प्रौद्योगिकी" च परस्परं सम्बद्धाः, नूतन-क्रीडा-संस्कृतेः आकर्षणं च प्रदर्शितवन्तः

भविष्यस्य दृष्टिकोणम्

सप्तमः नगरपालिकाक्रीडाः उत्तमजीवने वर्णं योजयित्वा क्रीडा-उद्योगस्य उच्चगुणवत्ता-विकासं अधिकं प्रवर्धयिष्यन्ति |.