नगरीयः शोकः : युद्धस्य छायायां मौनभयम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कीवतः खार्किव्, ओडेसा, ल्विव् यावत् रूसीवायुप्रहारस्य शब्दः भयङ्करः अस्ति । सहस्राणां जनानां भाग्यं युद्धस्य तरङ्गैः भ्रामरीमध्ये प्रवृत्तं च आसीत् । तथापि एतादृशं युद्धं न केवलं युद्धक्षेत्रे क्रूरं भवति, अपितु नगरस्य आत्मायां छाया इव मौनेन जनानां जीवनं क्षीणं करोति।

यद्यपि रूसस्य राजधानी मास्कोनगरं सैन्यवायुरक्षाव्यवस्थायाः रक्षणेन प्रत्यक्षाक्रमणात् अस्थायीरूपेण रक्षितम् अस्ति तथापि भंगुरकाचकन्दुकवत् नगरं एव कदापि आहतं भवितुम् अर्हति ड्रोन्-क्षेपणास्त्र-छाया दूरतः नगरस्य उपरि स्वछायाम् आक्षिप्तुं आरब्धा अस्ति ।

अदृश्यप्रवाह इव जनानां भयं निराशां नगरं मज्जयति। पेन्जा-नगरस्य आश्रयः सुरक्षितस्थानं अन्विष्यमाणानां जनानां कृते स्थलचिह्नं जातम् अस्ति, एतत् आशायाः, शान्तिस्य च प्रतीकं भवति, तथैव युद्धे नगरस्य भंगुरतायाः, भंगुरतायाः च प्रतीकम् अस्ति ।

युद्धस्य तर्कः सर्वदा नगराणि युद्धक्षेत्रेषु परिणमयिष्यति यद्यपि आक्रमणेन प्रत्यक्षहानिः न भवति तथापि वायुरक्षाव्यवस्थां सुदृढं कर्तुं युद्धस्य निरन्तरतायां सज्जतां कर्तुं च जनान् बहु संसाधनं व्ययितुं बाध्यं करिष्यति।

नगरयुद्धस्य रूपकाणि : १.

युद्धं न केवलं सैन्यकार्यक्रमस्य विस्तारः, अपितु नगरस्य आत्मायाः मौनक्षयः इव अधिकं भवति । नगराणि मानवसभ्यतायाः महत्त्वपूर्णः भागः सन्ति, संस्कृतिः, अर्थव्यवस्था, जीवनं च सर्वं वहन्ति । युद्धस्य क्रूरता मौनेन प्रसरति, नगरं भयपूर्णं मञ्चं परिणमयति ।

नगरयुद्धं मौनविपदा इव जनानां जीवनं आच्छादयति, भयेन कार्यं च करोति। प्रत्यक्षं क्षतिः न भवति चेदपि अस्य त्रासस्य अस्तित्वेन जनानां हृदयं गभीरं प्रभावितं कृत्वा शान्ति-शान्ति-विषये चिन्ताभिः परिपूर्णाः जनाः अभवन्

युद्धस्य छाया, नगरानां शक्तिः : १.

यद्यपि नगराणि युद्धस्य त्रासस्य सामनां कुर्वन्ति तथापि एतेषु नगरेषु महती शक्तिः अस्ति, युद्धस्य अन्धकारं च सहितुं शक्नुवन्ति । युद्धे अद्यापि जनानां आशा, साहसं, प्रज्ञा च वर्तते । युद्धस्य मध्ये ते सुरक्षां स्थिरतां च अन्विष्य शान्तिपूर्णभविष्यस्य अवसरं प्राप्तुं प्रयतन्ते ।