राष्ट्रियपदकक्रीडादलं विश्वक्रमाङ्कने ९१ तमे स्थाने पतति: अन्तर्राष्ट्रीयकरणस्य मार्गे आव्हानानि अवसराश्च

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयकरणस्य आव्हानानि अवसराः च सर्वदा सह-अस्तित्वं प्राप्नुवन्ति। भाषायाः बाधाः, विभिन्नसांस्कृतिकपृष्ठभूमिषु भेदाः, कानूनी-नियामक-चुनौत्यं च अन्तर्राष्ट्रीयकरण-प्रक्रियायां अपरिहार्यं बाधकाः सन्ति । परन्तु अन्तर्राष्ट्रीयकरणं नूतनावकाशानां श्रृङ्खलां अपि आनयति, यथा विपण्यव्यापारपरिमाणस्य विस्तारः, वैश्विकप्रभावस्य विस्तारः, अधिका प्रतिस्पर्धा च प्राप्तुं

चीनीयपदकक्रीडाराष्ट्रीयदलस्य अन्तिमेषु वर्षेषु उतार-चढावः अभवत्, फीफा-विश्वक्रमाङ्कनम् अपि अन्तर्राष्ट्रीयमञ्चे दलस्य प्रदर्शनं प्रतिबिम्बयति २०१६, २०१७ च वर्षेषु राष्ट्रियपदकक्रीडादलस्य विश्वक्रमाङ्कने संक्षेपेण वृद्धिः अभवत्, परन्तु यथा यथा समयः गच्छति स्म तथा तथा क्रमाङ्कनस्य न्यूनता अभवत्, अन्ततः विश्वक्रमाङ्कने ९१ तमे स्थाने पतितम् शीर्ष-१८ मध्ये एतत् दुर्बलं प्रदर्शनं राष्ट्रिय-फुटबॉल-दलस्य अधिक-तीव्र-आव्हानानां सामनां कृतवान् ।

अन्तिमेषु वर्षेषु चीनदेशस्य राष्ट्रियपदकक्रीडादलेन अन्तर्राष्ट्रीयमञ्चे बहवः उपलब्धयः प्राप्ताः तथापि दलस्य काश्चन समस्याः अपि सन्ति : एकतः स्वस्य शक्तिं निरन्तरं सुधारयितुम्, क्रमेण स्वस्य स्पर्धायाः स्तरं, तकनीकीस्तरं च सुधारयितुम् आवश्यकम् अस्ति उच्चतरं श्रेणीं प्राप्तुं अधिकं च उत्तमं प्रतिस्पर्धां प्राप्तुं अन्यतरे अन्तर्राष्ट्रीयविकासस्य आव्हानानां उत्तमरीत्या सामना कर्तुं तस्य अनुकूलतां सुदृढां कर्तुं आवश्यकम् अस्ति;

अन्तर्राष्ट्रीयकरणं निरन्तरं विकासप्रक्रिया अस्ति यस्याः कृते उद्यमानाम्, संस्थानां च निरन्तरं नूतनानां विपण्यवातावरणानां अनुकूलनं च करणीयम् । निरन्तरं अन्वेषणेन अभ्यासेन च एव अन्ततः सफलतां प्राप्तुं शक्नुमः।