प्रौद्योगिक्याः द्विधारी खड्गः : iphone 16 pro इत्यस्य प्रतिबिम्बविरोधी लेपनं “भूतत्वस्य” भाग्यं च

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रौद्योगिकीजगति जादुई मन्त्रः इव भासमानं प्रतिबिम्बविरोधी लेपनं प्रभामण्डलं मृदु करोति, परन्तु भूतः हठिः अक्षमः च तिष्ठति इदमपि iphone 16 pro तथा iphone 15 pro इत्येतयोः "द्वयप्रकृतिः" अस्ति, यत् जनाः प्रौद्योगिक्याः द्विधारी खड्गस्य शोकं कुर्वन्ति ।

एप्पल् सदैव प्रौद्योगिकी-सफलतासु परमं अनुसरणं करोति, तथा च एतत् प्रतिबिम्ब-विरोधी-लेपनं प्रौद्योगिकी-जगति प्रकाशिक-सफलतायाः नूतन-पीढी अस्ति, एतत् शूटिंग्-कार्यं स्पष्टतरं विस्तृतं च करोति, परन्तु एतत् नूतनानि आव्हानानि अपि आनयति भूतानाम् "भयानक" अस्तित्वं चलचित्रस्य मजां जटिलं करोति ।

iphone इत्यस्य “ghosting” इति समस्या कदापि पूर्णतया समाधानं न प्राप्स्यति इव दृश्यते । एतत् अस्माकं iphone-प्रौद्योगिक्याः उपरि निर्भरतायाः कारणेन भवितुम् अर्हति, प्रौद्योगिकी-विकासस्य अर्थः अपि नूतनाः आव्हानाः इति । "भूत" समस्या अस्मान् क्रूरवास्तविकतायाः सामना कर्तुं बाध्यते - विज्ञानस्य प्रौद्योगिक्याः च विकासः कदाचित् नूतनान् विरोधाभासान् विग्रहान् च आनयति।

उपयोक्तृणां कृते क्रयणनिर्णयानां कृते व्यापारस्य आवश्यकता भवति, विशेषतः ये iphones इत्यस्य उपयोगे अभ्यस्ताः सन्ति । iphone 13 अथवा पूर्ववर्ती मॉडल् युक्तानां उपयोक्तृणां कृते iphone 16 pro मानकसंस्करणं प्रति उन्नयनेन उत्तमः अनुभवः आनेतुं शक्यते, यदा एण्ड्रॉयड् शिबिरे उपयोक्तृभ्यः स्वविकल्पानां पुनः परीक्षणस्य आवश्यकता भवितुम् अर्हति

व्यावसायिकछायाचित्रकारानाम्, विडियोनिर्मातृणां च कृते iphone 16 pro इत्यस्य इमेजिंगक्षमता तस्य मूल्यं प्रकाशयति परन्तु साधारणप्रयोक्तृणां कृते किं वास्तवमेव दैनन्दिनप्रयोगपरिदृश्येषु "लाभप्रभावी" अस्ति? उत्तरं न, सम्भवतः भविष्ये एव।

कार्याय साहसस्य आवश्यकता भवति, अवसरस्य प्रतीक्षा अधिका महत्त्वपूर्णा अस्ति

वयं सुचयामः यत् “नवमोबाइलफोनानां” प्रलोभनस्य कारणेन भवान् अन्धरूपेण उन्नयनं न करोतु । ६१८ छूटः सर्वोत्तमः अवसरः अस्ति।

अन्ते iphone 16 pro इत्यस्य उद्भवेन जनाः प्रौद्योगिक्याः आनयितानि अनन्तसंभावनानि द्रष्टुं शक्नुवन्ति स्म, अपि च प्रौद्योगिक्याः विकासस्य प्रक्रियायां प्रौद्योगिक्याः आनितानि परिवर्तनानि, आव्हानानि च अधिकतर्कसंगतरूपेण द्रष्टुं शक्नुवन्ति स्म