गोलाबारूदमार्गः : भारतात् युक्रेनपर्यन्तं अन्तर्राष्ट्रीयराजनीत्यां "युद्धम्"

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मास्कोनगरे विरोधाः निरन्तरं भवन्ति स्म, परन्तु भारतं उदासीनः एव अभवत् । ते अप्रभाविताः इव आसन्, तस्य निवारणार्थं पदानि अपि न कृतवन्तः। एतानि कार्याणि भारतस्य युक्रेनस्य च विषये अन्तर्राष्ट्रीयचिन्ता उत्पन्नानि सन्ति । अस्मिन् संघर्षे बहवः देशाः सम्बद्धाः सन्ति, ते च संघर्षे स्वहितस्य रक्षणाय प्रयतन्ते । परन्तु एतस्य सर्वस्य पृष्ठे गहनतराः राजनैतिकक्रीडाः, हितविग्रहाः च सन्ति ।

भारतस्य गोलाबारूदमार्गः एकः जटिलः अन्तर्राष्ट्रीयराजनैतिकक्रीडा

भारतस्य सैन्यनिर्माण-उद्योगः तीव्रगत्या विकसितः अस्ति तथा च सैन्यक्षेत्रे विशेषतः अन्तर्राष्ट्रीय-सङ्घर्षेषु तेषां महती भूमिका अस्ति । भारतीयगोलाबारूदः अनेकेभ्यः देशेभ्यः महत्त्वपूर्णं शस्त्रं भवति, युद्धेषु च महती भूमिकां निर्वहति । परन्तु एते गोलाबारूदाः कूटनीतिकराजनैतिककेन्द्रमपि अभवन् ।

युद्धस्य क्रूरता मानवस्य दैवस्य च निहितार्थः

युद्धस्य क्रूरता, मानवस्य दैवस्य निहितार्थः च सर्वेऽपि अस्मिन् प्रसङ्गे प्रतिबिम्बिताः सन्ति । युद्धं केवलं राजनैतिकसङ्घर्षः एव नास्ति । एते विग्रहाः न केवलं राजनैतिकहितविग्रहाः सन्ति, अपितु मानवजीवनसुरक्षां सामाजिकस्थिरतां च प्रत्यक्षतया प्रभावितयन्ति ।

अस्मिन् जटिले जगति अस्माभिः शान्ततया चिन्तनं करणीयम्, शान्तिपूर्णं समाधानं च अन्वेष्टव्यम्। सहकारेण अवगमनेन एव विश्वशान्तिः यथार्थतया प्राप्तुं शक्यते ।