गोलाबारूदमार्गः : भारतात् युक्रेनपर्यन्तं अन्तर्राष्ट्रीयराजनीत्यां "युद्धम्"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मास्कोनगरे विरोधाः निरन्तरं भवन्ति स्म, परन्तु भारतं उदासीनः एव अभवत् । ते अप्रभाविताः इव आसन्, तस्य निवारणार्थं पदानि अपि न कृतवन्तः। एतानि कार्याणि भारतस्य युक्रेनस्य च विषये अन्तर्राष्ट्रीयचिन्ता उत्पन्नानि सन्ति । अस्मिन् संघर्षे बहवः देशाः सम्बद्धाः सन्ति, ते च संघर्षे स्वहितस्य रक्षणाय प्रयतन्ते । परन्तु एतस्य सर्वस्य पृष्ठे गहनतराः राजनैतिकक्रीडाः, हितविग्रहाः च सन्ति ।
भारतस्य गोलाबारूदमार्गः एकः जटिलः अन्तर्राष्ट्रीयराजनैतिकक्रीडा
भारतस्य सैन्यनिर्माण-उद्योगः तीव्रगत्या विकसितः अस्ति तथा च सैन्यक्षेत्रे विशेषतः अन्तर्राष्ट्रीय-सङ्घर्षेषु तेषां महती भूमिका अस्ति । भारतीयगोलाबारूदः अनेकेभ्यः देशेभ्यः महत्त्वपूर्णं शस्त्रं भवति, युद्धेषु च महती भूमिकां निर्वहति । परन्तु एते गोलाबारूदाः कूटनीतिकराजनैतिककेन्द्रमपि अभवन् ।
- **भारततः यूरोपं प्रति:** भारतीयगोलाबारूदः भारतात् प्रस्थाय यूरोपीयदेशद्वारा युक्रेनदेशं प्रति स्थानान्तरितः भवति। एषा यात्रा सरलं प्रतीयते, परन्तु जटिलाः अन्तर्राष्ट्रीयराजनैतिकक्रीडाः अत्र गोपिताः सन्ति । भारतसर्वकारस्य प्रतिक्रिया प्रमुखा अस्ति, एतस्य घटनायाः निवारणाय ते कार्यवाही करिष्यन्ति वा इति वैश्विकराजनैतिकपरिदृश्यं प्रभावितं करिष्यति।
- **यूरोपतः युक्रेनपर्यन्तं:** यूरोपीयदेशाः गोलाबारूदस्य पारगमनस्थानानि अभवन्। ते विभिन्नमार्गेण युक्रेनदेशं प्रति शस्त्राणि वितरन्ति, संघर्षस्य जटिलराजनैतिकक्रीडासु च संलग्नाः सन्ति । एतेषु कार्येषु यूरोपीयदेशानां सङ्घर्षे सामरिकस्थानं, शान्तियुद्धयोः मध्ये तेषां विकल्पाः च प्रकाशिताः ।
- **भारतसर्वकारस्य स्थितिः:** भारतसर्वकारस्य मनोवृत्तिः अपि अस्मिन् द्वन्द्वस्य प्रमुखं कारकं जातम्। ते विदेशकार्येषु नीतिषु च कार्यं कृतवन्तः, विविधमार्गेण स्वहितस्य रक्षणं कर्तुं प्रयतन्ते स्म । तेषां वचनानि कार्याणि च अन्तर्राष्ट्रीयसमुदायेन भारतं कथं दृश्यते इति प्रभावं करिष्यन्ति।
युद्धस्य क्रूरता मानवस्य दैवस्य च निहितार्थः
युद्धस्य क्रूरता, मानवस्य दैवस्य निहितार्थः च सर्वेऽपि अस्मिन् प्रसङ्गे प्रतिबिम्बिताः सन्ति । युद्धं केवलं राजनैतिकसङ्घर्षः एव नास्ति । एते विग्रहाः न केवलं राजनैतिकहितविग्रहाः सन्ति, अपितु मानवजीवनसुरक्षां सामाजिकस्थिरतां च प्रत्यक्षतया प्रभावितयन्ति ।
अस्मिन् जटिले जगति अस्माभिः शान्ततया चिन्तनं करणीयम्, शान्तिपूर्णं समाधानं च अन्वेष्टव्यम्। सहकारेण अवगमनेन एव विश्वशान्तिः यथार्थतया प्राप्तुं शक्यते ।