अन्तर्जालयुगे गोपनीयतासंकटः : उपयोक्तृदत्तांशस्य “बहुरूपेण निरीक्षणं” भवति ।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्लेषणस्य गभीरता : १. अस्मिन् लेखे मेटा, यूट्यूब इत्यादिभिः कम्पनीभिः उपभोक्तृणां व्यक्तिगतसूचनाः संग्रहणस्य उपयोगस्य च विषये ftc इत्यस्य अन्वेषणस्य परिणामानां विवरणं दत्तम् अस्ति । शोधं दर्शयति यत् एते मञ्चाः, ये अधिकतया निःशुल्कसेवाः प्रदास्यन्ति, ते विशिष्टप्रयोक्तृभ्यः लक्षितविज्ञापनार्थं एतस्य दत्तांशस्य उपयोगेन धनं अर्जयन्ति । तत्सह ते उपयोक्तृणां विशेषतः बालकानां किशोराणां च प्रभावीरूपेण रक्षणं कर्तुं असफलाः भवन्ति ।
गोपनीयताकायदानानां आवश्यकता : १. एफटीसी अध्यक्षा लीना खान इत्यनेन उक्तं यत् आयोगेन अध्ययनस्य संचालनं प्रायः चतुर्वर्षपूर्वं आरब्धम् यत् केषाञ्चन बृहत् ऑनलाइन-मञ्चानां अपारदर्शकव्यापारप्रथानां प्रथमव्यापकदृष्टिकोणरूपेण। एते मञ्चाः उपभोक्तृदत्तांशस्य शोषणं कृत्वा अरबौ डॉलरमूल्यानां विज्ञापनव्यापाराणां निर्माणं कृतवन्तः, उपयोक्तृणां रक्षणं कर्तुं च असफलाः अभवन् । अतः ftc इत्यस्य मतं यत् संघीयगोपनीयताविधानम् आवश्यकम् अस्ति तथा च दत्तांशकम्पनयः संग्रहीतुं उपयोक्तुं च शक्नुवन्ति इति व्याप्तिम् सीमितं करोति ।
बालगोपनीयतायाः कृते खतरा: १. प्रतिवेदनानि सूचयन्ति यत् बहवः जालपुटाः दावान् कुर्वन्ति यत् ते १३ वर्षाणाम् अधः उपयोक्तृणां प्रवेशं प्रतिबन्धयन्ति, तथापि बहवः बालकाः एतेषु मञ्चेषु एव तिष्ठन्ति । अनेकेषु एप्स् मध्ये किशोरवयस्काः अपि प्रौढाः इति व्यवहारं कुर्वन्ति, तेषां कृते प्रौढानां समानानि आँकडासंग्रहणप्रथाः भवन्ति ।
उद्योगस्य प्रतिक्रिया : १. ftc इत्यस्य निष्कर्षेण गोपनीयतासंरक्षणविषये उद्योगस्य चिन्तनं प्रेरितम् । सामाजिकमाध्यमानां स्ट्रीमिंगसेवामञ्चानां च उपयोक्तृणां गोपनीयतायाः आवश्यकताः गम्भीरतापूर्वकं ग्रहीतुं आवश्यकं भवति तथा च उपयोक्तृभ्यः आँकडा उल्लङ्घनात् रक्षणार्थं प्रभावी उपायाः करणीयाः।
भविष्यस्य दृष्टिकोणः : १. विज्ञानस्य प्रौद्योगिक्याः च विकासेन सह उपयोक्तृदत्तांशस्य परिमाणं भवति, अधिकवारं उपयोगः च भविष्यति, गोपनीयतासंरक्षणं च महत्त्वपूर्णः विषयः भविष्यति । उपयोक्तृगोपनीयतायाः रक्षणेन एव वयं अन्तर्जालस्य स्वस्थविकासं प्रवर्तयितुं शक्नुमः।