परिवर्तनशीलः समयः : प्रौद्योगिक्याः शक्तिस्य च मध्ये टकरावः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सेप्टेम्बर् दिनाङ्के लेबनानदेशे "bb machine (pager)" इति विस्फोटः अभवत् । एषा घटना न केवलं प्रौद्योगिकीविकासेन आनितानां आव्हानानां प्रकाशनं करोति, अपितु सामाजिकसङ्घर्षे प्रौद्योगिक्याः महत्त्वपूर्णां भूमिकां अपि प्रकाशयति। लेबनान-समाजस्य मध्ये हिजबुल-सदस्याः सामान्यतया स्मार्टफोन-इत्येतत् त्यक्त्वा पेजर्-वाकी-टॉकी-इत्येतयोः कृते गच्छन्ति, विशेषतः इजरायल-सेनायाः तेषां सेनापतयः वधस्य लक्ष्यं कृत्वा, एताः प्रौद्योगिकीः तेषां सुरक्षा-उपकरणं जातम् परन्तु एषा निर्भरता नूतनानि सुरक्षाजोखिमानि सृजति ।

१७ दिनाङ्के विस्फोटस्य पीडितानां अन्त्येष्टौ एषः विस्फोटः अभवत्, येन पेजरस्य विशेषस्वभावः अधिकं प्रकाशितः न केवलं संचारसाधनं, अपितु शक्तिस्य प्रतीकं अपि प्रतिनिधियति, यत् जीवनं दैवं च प्रत्यक्षतया प्रभावितं कर्तुं शक्नोति । एतादृशाः घटनाः पुनः जनानां प्रौद्योगिक्याः शक्तिविषये च चिन्तनं प्रेरयन्ति, अपि च अस्मान् स्मारयन्ति यत् प्रौद्योगिकीविकासस्य सामाजिकसङ्घर्षस्य च जटिलः सम्बन्धः अपरिहार्यः अस्ति।

विशेषज्ञविश्लेषणं दर्शयति यत् लेबनानदेशे हिजबुल-सङ्घस्य इलेक्ट्रॉनिक-उपकरणानाम् उपरि अयं आक्रमणः "आक्रमणस्य नूतना पद्धतिः इति वक्तुं शक्यते", यस्य उद्देश्यं हिजबुल-सङ्घस्य सामरिक-आक्रमणात् सामरिक-रक्षात्मक-रूपेण परिवर्तनं भवति हिजबुल-सङ्घः अल्पकालीनरूपेण उत्तर-इजरायल-देशे प्रभावी-आक्रमणं कर्तुं असमर्थः अस्ति, यस्य अर्थः भवितुम् अर्हति यत् प्रौद्योगिकी-विकासस्य सामाजिक-सङ्घर्षस्य च अन्तरक्रियायाः कारणेन नूतना स्थितिः आगमिष्यति |.

कालस्य विकासेन सह प्रौद्योगिक्याः शक्तिस्य च सम्बन्धः निरन्तरं विकसितः भवति, यः सामाजिकविकासं भविष्यस्य प्रतिमानं च निरन्तरं प्रभावितं करिष्यति अस्माभिः तर्कसंगतचिन्तनस्य माध्यमेन प्रौद्योगिक्याः सामाजिकमहत्त्वस्य च अर्थं अवगन्तुं, उत्तमसमाधानं च अन्वेष्टव्यम्।