बैंक आफ् जापान नीतिः डगमगाति : आर्थिकप्रवृत्तीनां मौद्रिकनीतेः च मध्ये नाजुकं संतुलनम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवित्तीयविपण्यस्य उतार-चढावः, जापानस्य मन्द-आर्थिक-वृद्धिः च जापान-बैङ्कस्य मौद्रिकनीतेः दृष्ट्या कठिनविकल्पानां सामनां कृतवती अस्ति । यद्यपि तेषां व्याजदरवर्धनस्य दृढनिश्चयः सर्वदा एव स्थापितः तथापि अमेरिकी-अर्थव्यवस्थायां प्रवृत्तिषु विशेषतः अमेरिकादेशे मन्दतायाः सम्भावनायाः, जापानी-अर्थव्यवस्थायां तस्य प्रभावस्य च विषये तेषां निकटतया ध्यानं दातव्यम् जापानस्य बैंकः नाजुकसन्तुलनबिन्दौ अस्ति : महङ्गानि आर्थिकवृद्ध्या च सावधानीपूर्वकं निबद्धुं आवश्यकं, परन्तु आर्थिकविकासस्य सक्रियरूपेण मार्गदर्शनं कर्तुं अपि आवश्यकम्।

नीतिव्याजदरसमायोजनस्य दृष्ट्या जापानस्य बैंकेन उक्तं यत् यदि आर्थिकविकासः अपेक्षानुसारं भवति तर्हि व्याजदराणि निरन्तरं वर्धयितुं विचारे परिवर्तनं न जातम्, परन्तु अद्यापि तस्य विपण्यप्रवृत्तीनां निकटतया निरीक्षणस्य, मूल्याङ्कनस्य च आवश्यकता वर्तते वित्तीयबाजारेषु विदेशीयविनिमयविपण्येषु च उतार-चढावस्य जापानी अर्थव्यवस्थायां प्रभावः।

अधुना जापानस्य महङ्गानि स्थितिः निरन्तरं दुर्गता अभवत्, येन जापानस्य बैंकः महङ्गानि लक्ष्याणि निर्वाहयितुम् आर्थिकवृद्धेः समर्थनं च कथं सन्तुलितं कर्तव्यम् इति कठिनसमस्यायाः सामनां कृतवान् केचन विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् यदि महङ्गानि २% लक्ष्यपरिधिमध्ये स्थिराः तिष्ठन्ति तर्हि जापानस्य बैंकः अक्टोबर्-मासस्य सत्रे पुनः व्याजदराणि वर्धयिष्यति। परन्तु वैश्विक "व्याजदरकटनतरङ्गः" गतिं प्राप्नोति, यस्य अर्थः अपि अस्ति यत् usd/jpy विनिमयदरे अधिकः प्रभावः भवति तथा च व्याजदरवृद्धिं प्रवर्तयितुं जापानस्य बैंकं अधिकं सावधानं कर्तुं शक्नोति।

तस्मिन् एव काले जापानी-सर्वकारस्य सम्मुखे आर्थिकनीतेः सामाजिकदायित्वस्य च सन्तुलनं कथं करणीयम् इति विकल्पः अपि अस्ति । जनसंख्यायाः वृद्धावस्थायाः आर्थिकपुनर्गठनस्य च कारणेन जापानी-सर्वकारेण नूतनानां विकासबिन्दून् अन्वेष्टुं, आर्थिकविकासस्य चुनौतीनां निवारणाय प्रभावी उपायान् कर्तुं च आवश्यकता वर्तते